SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 'तैत्तिरीयसंहिता [का... प्र. ७. पशुमान्भवत्यथ वै तामुपाढ इति होवाच या प्रजाः प्रभवन्तीः प्रत्याभवतीत्यन्नं वा अस्यै तत् ॥८॥ उपाह्वथा इति होवाचौषधयो वा अस्या अन्नमोषधयो वै प्र॒जाः प्रभएवम् । वेद । पशुमानित पशु-मान् । भवति । "अर्थ । वै । ताम् । उपेति । अहे । इति । ह । उवाच । या । प्रजा इति प्र-जाः। प्रभवन्तीरिति प्रभवन्तीः। प्रतीति ।आभवतीत्या-भवति। इति । "अनम् । वै। अस्यै। तत् ॥ ८॥ उपेति। अह्वथाः। इति । ह। उवाच । ओषधयः । वै । अस्याः । अन्नम् । ओषधयः। वै। प्रजा इति प्र-जाः। प्रभवन्तीरिति प्र-भवन्तीः । प्रति । एति । भवन्ति । यः। एवम् । वेद । अन्नाद इत्यन-अदः । भवति । ___ अथ तुमिञ्ज उवाच-अथ वैतामित्यादि ॥ लक्षणं चाचष्टेयेत्यादि । या प्रभवन्तीः प्रभुत्ववतीः प्रजाः प्रत्याभवति प्रत्यक्षाभिमुख्येन भनति ॥ ___ अथ संश्रवा उवाच-अन्नमित्यादि ॥ तत्समर्थयते वेदात्मा पुरुषः-ओषधय इत्यादि । अस्या गोरन्नमोषधयः, ताभिः प्रनाः प्रभवन्त्यो भवन्तीति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy