SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 13 पौह्वथा इति होवाच गौ वै ॥ ७ ॥ अस्यै शरीरं गां वाव तौ तत्पर्यवदतां या यज्ञे दीयते सा प्राणेन देवान्दाधार यया मनुष्या जीवन्ति सा व्यानेनं मनुष्या यां पितृभ्यो नन्ति सापानेन पितॄन य एवं वेद गौः। वै॥ ७॥ अस्यै । शरीरम् । गाम् । वाव । तौ। तत् । परीति । अवदताम् । 'या। यज्ञे । दीयते। सा । प्राणेनेति प्र-अनेन । देवात् । दाधार। यो । मनुष्याः । जीवन्ति । सा । व्यानेनेति विअनेन । मनुष्यान् । याम् ।पितृभ्य इति पितृभ्यः। घ्नन्ति । सा। अपानेनेत्यप-अनेन । पितृन् । यः। काङ्क्षायां गौर्वा इत्यादि वेदात्मा वदति गोरूपा इडा भवतीति । अथ सः असहमान इवाह-गामित्यादि । तत् तदानीं तौ संश्रवस्तुमिऔ एवं गां पर्यवदतामनिन्दतां, अन्यप्रारब्धमन्यत्फलितमिच्छति वेतृ [त्फलितमित्यतिवक्त] त्वाभ्युपगमो निन्दा ॥ अथ यदुक्तं संश्रवसा अस्याश्शरीरं त्वमुपाद्वथा इति तत्समर्थनार्थ प्राणादिवृत्तिभिर्दवादीनां धारकत्वं वेदात्मैव गौराह-या यज्ञ इत्यादि ॥ तस्मात्सम्यगभिहितं संश्रवसेति । य एवमित्यादि । गतम् ॥ *सं. १-७-२, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy