SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता वन्तीः प्रत्या भवन्ति य एवं वेदानादो भवत्यय वैतामुपाढ इति होवाच या प्रजाः पराभव॑न्तीरनुगृह्णाति प्रत्याभवन्तीर्गृह्णातीति प्रतिष्ठां वा अस्यै तदुपह्विथा इति होवाचेयं वा अस्यै प्रतिष्ठा ॥९॥ इयं वै प्रजाः पराभव न्तीरर्नु गृह्णाति प्रत्याभवन्तीर्गृह्णाति 'अर्थ । वै । ताम् । उपेति । अहे । इति । हु । उवाच । या । प्र॒जा इति प्र-जाः। पराभव॑न्तीरिति परा-भवन्तीः । अनुगृह्णातीत्यनु-गृह्णाति । प्रतीति । आभवन्तीरित्या-अवन्तीः । गृह्णाति । इति । प्रतिष्ठामिति प्रति-स्थाम् । वै । अस्यै । तत् । उपेति । अह्वथाः । इति । हु । उवाच । इयम् । वै । अस्यै । प्रतिष्ठेति प्रति-स्था ॥ ९ ॥ इयम् । वै । प्र॒जा इति प्र-जाः। पराभवन्तीरित __ 'पुनरपि तुमिञ्ज उवाच-अथेति ॥ लक्षणं च ब्रूते-येत्यादि । या पराभवन्तीः विद्यमानाः प्रमाः अनुगृह्णाति पुष्टयादिप्रदानेन धारयति । प्रत्याभवन्तीः आत्मानं भनमानाः प्रजाः गृह्णाति प्रतिष्ठिताः करोतीति ॥ अथ संश्रवा उवाच-प्रतिष्ठामित्यादि ॥ तदुपपादयति वेदात्मा-इयमित्यादि ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy