SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २२.]. भभास्करभाष्योपेता. 219 वती। धीनामवित्रयवतु । आ नों दिवो बृहतः ॥ ३८ ॥ पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नोजिनीं-वती । धीनाम् । अवित्री । अवतु। एति । नः । दिवः । बृहतः ॥ ३८ ॥ पर्वतात् । एति । सरस्वती । यजता । गन्तु । यज्ञम् । हव॑म् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । णत्वम् । धीनामिति । छान्दसो नुट् , ' नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ "तत्रैव याज्या--आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यनेः क्तिच् [क्तः]। दिवः धुलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्छतु । छान्दसश्शपो लुक् । किञ्च-बृहतो महतः आप पर्वतादागच्छतु प्रकृष्टाद्विषमाञ्च प्रदेशादागच्छत्वित्यर्थः । किञ्च–हवमस्माकमाह्वानम् । 'भावेनुपसर्गस्य ' इत्यप् , सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । शग्मां सुखां समर्था वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि ‘शतुरनुमः' इति नद्या उदात्तत्वम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy