SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 218 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir 1 जुषा॒णा । दमे॑दमे सुष्टुतीवी॑वृधाना प्रत वा॑ जि॒ह्वा घृ॒तमुञ्च॑रण्येत् । प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वाजिनी - [का. १. प्र. ८. I 1 1 गुह्य । जुषा॒णा । दमे॑दम॒ इति॒ दमे॑ द॒मे॒ । सु॒ष्टुतीरिति॑ सु- स्तु॒तीः । वा॒वृधा॒ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् । प्रेति॑ । न॒ः । दे॒वी । सर॑स्वती । वाजो॑भिः । वा॒जिनी॑व॒तीति॑ वा॒ 1 1 1 1 " र्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् ' बहुलं छन्दसि' इति शपश्शु, 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम्, 'छन्दस्युभयथा ' इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानशू । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु | *सं. २-२-९. 'तत्रैव ' सरस्वत्याज्यभागा ' इत्यत्र पुरोनुवाक्या -प्रण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैनस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यतेवाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्गाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा --- अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । ' उपसर्गाद्बहुलम् ' इति नसो For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy