SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 तैत्तिरीयसंहिता. [का. 1. प्र. ८. वाचमुग़ती शृणोतु । बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे । एवा पित्रे विश्वदै वाय वृष्ण यज्ञैविधेम नमसा हविवाचम् । उग़ती । शृणोतु । बृहस्पते । जुषस्व । नः। हव्यानि । विश्वदेव्यति विश्व-देव्य । रास्वं । रत्नानि । दाशुषे । "एवा । पित्रे । विश्वदेवायेति विश्व-देवाय । वृष्णे । य॒ज्ञैः । विधेम । नम॑सा । अथ तत्रैव ‘बार्हस्पत्यश्चरुः '* इत्येतस्य पुरोनुवाक्याबृहस्पत इति गायत्री ॥ हे बृहस्पते विश्वदेव्य विश्वेभ्यो देवेभ्यो हित । गवादिष्टव्यः । अस्माकं हव्यानि जुषस्व सेवस्व । यद्वा-बृहस्पते बृहतां पते ब्रह्मन् विश्वदेव्य विश्वदेवमय हव्यानि जुषस्व सेवस्व आमन्त्रितस्य विद्यमानवत्वादाख्यातस्य निघाताभावे अदुपदेशालसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । सेवित्वा च दाशुषे तद्दत्तवते अस्मै यजमानाय रत्नानि रमणीयानि रास्व देहि । रातेश्छान्दसमनुदात्तत्वम्, तेनात्मनेपदम्, सार्वधातुकानुदात्तत्वं च । 'दाश्वान् साहान् ' इति दाशेः क्वसुन्निपात्यते ॥ तत्रैव याज्या-एवा पित्र इति त्रिष्टुप् ॥ एवमेव । लुगपवादस्सो देशः । पित्रे पात्रे रक्षित्रे विश्वदेवाय विश्वे देवा अस्य सन्तीति विश्वेपि देवा अस्याज्ञां कुर्वन्तीति । 'बहुव्रीहौ *सं. २.२.९, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy