SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. २१.] www. kobatirth.org भास्करभाष्योपेता. - क्तं न ज॒ग्मुः । आ॒श्वि॒नं धूम्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भमै - न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒* द्वादशकपालं वारुणं दर्शकपात्रं ल॒ सोम॑प्रतीकाः पितरस्तृप्णुत Acharya Shri Kailassagarsuri Gyanmandir 6 मिति॒ नम॑ः वृ॒क्ति॒म् । न । ज॒ग्मुः । आ॒श्वा॒नम् । धूम्रम् । एति॑ । लभते । सार॒स्व॒तम् । मे॒षम् । ऐ॒न्द्रम् । ऋ॒ष॒भम् । 'ऐन्द्रम् । एकदशकपाल॒मित्येका॑दश - पाल॒म् । निरिति॑ । प॒ति॒ । सावित्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पाल॒म् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ क॒पाल॒म् । सोम॑प्रती इति॒ सोम॑ प्र॒तीकाः । पितरः । तृष्णु I । - 215 " अथ त्रीन् पशून् विदधाति - आश्विनमिति ॥ आश्विनं धूम्रललाममालभते । सारस्वतं सरस्वत्यै मेषम् । ऐन्द्रमृषभम् । सुराग्रहाच त्रयो भवन्ति आश्विनसारस्वतैन्द्राः ॥ " अथ त्रीन् पुरोडाशान्विदधाति --- ऐन्द्रमेकादशकपालमिति ॥ ऐन्द्र सावित्रवारुणाः ॥ For Private And Personal Use Only अथ शतातृष्णायां स्थाल्यां सुराशेषमवनयति सोमप्रतीका इति ॥ सोमप्रतीकाः सोमः प्रतीकः उपक्रमो येषां ते । हे सोमप्रभृतयः पितरस्तृप्णुत अनेन सुराशेषेण तृप्यत । व्यत्य
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy