SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 216 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir वर्डवा दक्षिणा ॥ ३७॥ महित्वं अनविष्णू महि॒ त वी॒तं घृ॒तस्य॒ गुह्य॑नि॒ नाम॑ । दर्भेद I त॒ । वड॑बा । दक्षिणा ॥ ३७ ॥ भोज॑नानि॒ षड्şशतिश्च ॥ २१ ॥ 'विष्णू इत्य- वि॒ष्णू । महि॑ । तत् । वाम् । म॒हि॒त्वमिति॑ महि-त्वम् । वीतम् । घृतस्य॑ । गुह्यनि । नाम॑ । दमे॑द्म॒ इति॒ दमे॑ द॒मे॒ । स॒प्त । [का. १. प्र. ८. येन भ्रुः । अस्मिन् कर्मणि वडबा अश्वा दक्षिणा । 'उत वा एषाचं सूते ' इति ब्राह्मणम् ॥ सौत्रामणी समाप्ता ॥ इत्यष्टमे एकविंशोनुवाकः. For Private And Personal Use Only 'अथ याज्याकाण्डं वैश्वदेवम् । तत्र ' आनावैष्णवमेकादशपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्वार्हस्पत्यश्वरुः इत्यस्यानावैष्णवस्य पुरोनुवाक्या— अभाविष्णू महीति त्रिष्टुप् ॥ हे अम्नाविष्णू महि महत् महनीयं पूजनीयम् । ' इन् सर्वधातुभ्यः ' इति महेरिन् । तत् वक्ष्यमाणं वां युवयोः महित्वं माहात्म्यं ततो युवां वीतं घृतस्य गुह्यानि नाम । 'सुपां सुलुक्' इति *बा. १-८-६-, †सं. २-२-९.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy