SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org भट्टभास्करभाष्योपैता. Acharya Shri Kailassagarsuri Gyanmandir अनु. १९. ] मा लभते मारुतीं पृपिष्ठ॒हीम॒श्विभ्यां पूष्णे पु॑रोडाशं॒ द्वादशकपाल॒ निर्व॑पति॒ सर॑स्वते सत्य॒वार्चे च॒रुँ स॑वि॒त्रे स॒त्यम॑सवाय पुरोडाणी॑म् । एति॑ । लभते । मारुतीम् । पृश्निम् । पृ॒ष्टा॒हीम् । 'अ॒श्विभ्या॒मित्य॒श्विम् । पूष्णे । पुरोडाश॑म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – पाल॒म् । निरिति॑ । प॒ति॒ । सर॑स्वते । स॒त्य॒वाच॒ इति॑ सत्य - वाच॑ । च॒रुम् । स॒वि॒त्रे । स॒त्यम॑सवा॒योति॑ स॒त्यप्र॒स॒वाय॒ । पुरोडाश॑म् । द्वाद॑शकपाल॒मति॒ द्वाद॑ I 207 अजा, यस्या ग्रीवायां मणिवन्मांसद्धयमवलम्बते । तादृशीं गर्भिणीमालभेत । मारुतीं चटभि श्वेतवर्णां पष्ठौहीम् । उक्ता पष्ठौही ॥ * For Private And Personal Use Only " श्वोभूते द्वितीयायां सात्यदूतानां त्रिहविषेष्टया यजते, तां विदधाति———अश्विभ्यामित्यादि ॥ अश्विनौ पूषा च सम्भूय देवते । ' अश्विभ्यां पूष्णे जुष्टं निर्वपामि इति निर्वापः । पूष्ण इत्याद्युदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सरस्वान् सत्यवाङ्गाम देवता । सत्यं वक्ति सत्यवाक् । ' क्विब्वचि ' इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'अन्तोदात्तादुत्तरपदात् ' इति विभक्त्युदात्तत्वं नित्यसमासत्वान्न भवति । बहुव्रीहौ त्रिचक्रादि *सं. १०८-१८३
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy