SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 तैत्तिरीयसंहिता. [का. १. प्र. ८. शं द्वादशकपालं तिसृधन्व५ शुष्कदृतिर्दक्षिणा ॥ ३५॥ आग्नेयमष्टाकपालं निर्वपति सौम्य चरुर सावित्रं द्वादशकपालं बारहश-कपालम् । तिसृधन्वमिति तिसृ-धन्वम् । शुष्कद्दतिरिति शुष्क-वृतिः । दक्षिणा ॥ ३५॥ आग्नेयः हिर॑ण्यमैन्द्रं वैश्वदेवं पिशङ्गी बारहस्पत्य ५ सप्तचत्वारि शत्॥१९॥ 'आग्नेयम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । द्वादशकपालमिति द्वादश-कपालम् । बार्हस्पत्वादुत्तरपदान्तोदात्तत्वम्, 'अन्यतरस्यां' इति वचनाद्विभक्त्युदात्तत्वाभावः । सवित्रे । 'उदात्तयणः' इति विभक्तयुदात्तत्वम् । सत्यप्रसवाय सत्याभ्यनुज्ञानाय तिसृधन्वं शुष्कद्दतिश्च दक्षिणा । तिसृभिरिषुभिर्युक्तं धनुः तिसृधन्वम् । शुष्का केवला इतिश्शुष्कद्दतिः ॥ इत्यष्टमे एकोनविंशोनुवाक: तस्मिन्नपराह्ने षड्भिः प्रयुजां हविभिर्यजते, तानि विदधातिआग्नेयमिति ॥ प्रयुजां हविर्यिक्ष्ये इति सङ्कल्पः । षड्ढविष्क एको यज्ञ इति आग्नेयेष्टयन्ते सत्यान् दूतान् दक्षिणाद्रव्यहस्तान् For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy