SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 तैत्तिरीयसंहिता. का. १. प्र. ८. दक्षिणैन्द्रमेकादशकपालमृषभो दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठीही दाक्षिणा मैत्रावरुणीमामिक्षा वशा दक्षिणा बार्हस्पत्यं चुरु५ शितिपु ष्ठो दक्षिणादित्यां मल्हां गर्भिणीएकादशकपालमित्येकादश-कपालम् । ऋषभः । दाक्षिणा । वैश्वदेवमिति वैश्व-देवम् । चरम् । पिशङ्गी । पृष्टौही । दक्षिणा । मैत्रावरुणीमिति मैत्रा-वरुणीम् । आमिक्षाम् । वशा । दक्षिणा । बार्हस्पत्यम् । चरुम् । शितिपृष्ठ इति शितिपृष्ठः । दक्षिणा । आदित्याम् । मल्हाम् । गर्मि ब्राह्मणम् । आग्नेयैन्द्रवैश्वदेवमैत्रावरुणबार्हस्पत्यानि पञ्च हवींषि निर्वपति । हिरण्यऋषभपष्ठौहीवशाशितिप्टष्ठेत्येतानि दक्षिणाकाले देयानि । सन्तिष्ठते दशपेयः । एतया दिशामवेष्टया तेजस्कामो ब्राह्मणो राजन्यो वा वैश्यो वा' इत्ययज्ञसंयुक्तं केचिदाहुः ॥ अथ यस्यां दशपेयासमाप्तिस्तस्यां प्रथमायामपराह्ने द्विपशुना पशुबन्धेन यजते, तं विदधाति-आदित्यां मल्हामिति ॥ आदित्यो देवता । 'दित्यदित्यादित्य' इति ण्यः । मल्हा मणिला* . *तै-मणित्वका. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy