SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १९.] भष्टभास्करभाष्योपेता. 205 भवति वारवन्तीयमग्निष्टोमसाम५ सारस्वतीरपो गृह्णाति ॥ ३४ ॥ आग्नेयमष्टाकपालं निर्वपति हिरण्यं मम् । भवति । वारवन्तीमिति वार-वन्तीयम्। अग्निष्टोमसाममित्यग्निष्टोम-सामम् । सारस्वतीः। अपः । गृह्णाति ॥ ३४ ॥ वारवन्तीयं चत्वारि च ॥ १८ ॥ 'आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । हिरण्यम् । दक्षिणा । ऐन्द्रम् । स्तीति श्रायन्तीयं साम । 'मतो छस्सूक्तसानोः' इति छः । वारवन्तीयमिति । अमिष्टोमस्य सामाग्निष्टोमसामं, येनाग्निष्टोमस्सन्तिष्ठते । पूर्ववदच् । तद्वारवन्तीयं भवति । 'अश्वं नत्वा वारवन्तम् ' * इत्यस्यामृचि गेयं भवति । वारवन्तमित्यस्मात्पूर्ववन्मत्वर्थे छः । सारस्वतीरिति । सरस्वतीनाम नदी । तदीया अपो वसतीवरीPलाति, यदा सरस्वत्यास्समीपे यजते । इतरथा सरस्वतीजलमाहृत्य बहुयाजिकुम्भस्थं गृह्णातीत्याहुः । 'उडिदम् । इत्यद्भयो द्वितीयाया उदात्तत्वम् ।। इत्यष्टमेष्टादशोनुवाकः. 'अथ पञ्चहविषामवेष्टयोदवस्यति, तां विदधाति--आग्नेयमित्यादि ॥ — ईश्वरो वा एष दिशोनून्मदितोः । इत्यादि *सामसं. १-१-२-७. बा. १.८-३. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy