SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 तैत्तिरीयसंहिता. [का. 1. प्र. ८. ण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥३३॥ सद्यो दीक्षयन्ति सद्यस्सोम क्रीणमित्य॒ष्टा-कपालम् । शुण्ठः । दक्षिणा । “वैष्णवम् । त्रिकपालमिति त्रि-कपालम् ।वामनः । दक्षिणा ॥ ३३ ॥ आग्नेय हिरण्य५ सारस्वतं द्विचत्वारि शत् ॥ १७॥ 'सद्यः । दीक्षयन्ति । सद्यः। सोम॑म् । क्रीणमष्टाकपालं निर्वपति ॥ तत्र शुण्ठः अल्पकायो गौर्दक्षिणा । ___श्वोभूते प्रवर्योद्वासनात्माग्वैष्णवं त्रिकपालं निर्वपति ॥ तत्र वामनो द्वस्वो गौर्दक्षिणा ॥ इत्यष्टमे सप्तदशोनुवाकः. अथ दशपेयस्य तन्त्रविशेषान् कांश्चिद्विदधाति--सद्यो दीक्षयन्तीत्यादि ॥ सद्यस्समानेति । 'सद्यःपरुत् ' इति निपात्यते । दीक्षाया यद्भवति, सोमक्रयस्य च यद्भवति सर्व समानेह्नि कुर्यात् । अशक्यं लुप्यते, शक्यं क्रियते एतदुक्तं भवति--एका दीक्षा, तिस्त्र उपसदः । तत्र द्वादश्यां वारुणयागानन्तरं दशपेयेन दीक्षा इत्यादि प्रथमोपसदं तदहरेव कुर्युरिति । सोमपरिवेषणं For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy