SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १७.] भभास्करभाष्योपैता. 199 ध्वस्तो दक्षिणा पौष्णं चरु श्यामो दक्षिणा बार्हस्पत्यं चरु५ शितिपृष्ठो दक्षिणेन्द्रमेकादशकपालमृषभो दक्षिणा वारुणं दर्शकपालं महानिरष्टो दक्षिणा सौम्यं चरुं बभ्रुर्दक्षिणा त्वाष्ट्रमष्टाकपाल शुइत्युप-ध्वस्तः। दक्षिणा।'पोष्णम्। चुरुम् । श्यामः। दाक्षिणा । वार्हस्पत्यम् । चुरुम् । शितिपृष्ठ इति शिति-पृष्ठः । दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । ऋषभः । दक्षिणा । 'वारुणम् । दर्शकपालमिति दर्श-कपालम् । महानिरष्ट इति महा-निरष्टः। दक्षिणा । सौम्यम् । चरुम् । बभ्रुः । दक्षिणा । 'त्वाष्टम् । अष्टाकपाल श्वोभूते पौणं चरुं निर्वपति ॥ तत्र श्यामो गौर्दक्षिणा ॥ "श्वोभूते बार्हस्पत्यं चरुं निर्वपति ॥ तत्र शितिष्टष्ठश्शुक्लष्टष्ठो गौदक्षिणा ॥ श्वोभूत ऐन्द्रमेकादशकपालं निर्वपति ॥ तत्र ऋषभो दक्षिणा ॥ 'श्वोभूते वारुणं दशकपालं निर्वपति ॥ तत्र महानिरष्टः पीडितवृषणो गौर्दक्षिणा ॥ अथ दशपेये प्रक्रान्ते आतिथ्यया प्रचर्य उपसदां पुरस्तात्सौम्यं चरं निर्वपति द्वादश्याम् ॥ तत्र बभ्रुश्श्वेतलोहितो गौर्दक्षिणा ॥ श्वोभूते त्रयोदश्यां प्रवर्योपसद्यां प्रचर्य सुब्रह्मण्यान्ते त्वाष्ट्र For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy