SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १८. ] www. kobatirth.org भभास्करभाष्योपेता. न्ति पुण्डरित्र॒जां प्र य॑च्छति दृशभिर्वत्सत॒रैस्सोमं क्रीणाति दशपे Acharya Shri Kailassagarsuri Gyanmandir न्ति॒ि । पुण्ड॒रि॑प्र॒जाम् । प्रेति॑ । य॒च्छ॒ति॒ । 'द॒शभि॒रिति॑ द॒शभि॒ः । व॒त्स॒त॒रैः । सोम॑म् । ऋ॒णा॒ति॒ । श॒पेय॒ इति॑ दश - पेय॑ः । भ॒व॒ति॒ । श॒तम् । - *सं. १-२-१8. + आप. श्री. १०-२२-१. " परिलुप्यते । दीक्षणीयां कृत्वा वपनदन्तधावनतूष्णीं स्नानानि क्रियन्ते । आपो अस्मान् इति स्नानमारभ्य यदपवदितव्यं तस्य स्थाने श्रुतिरेवापवादं विदधाति – पुण्डरिस्त्रामिति । पुण्डरीकं पद्मम् । छान्दसो वर्णविकारः, पर्यायान्तरं वा । द्वादशपुण्डरीकां स्त्र प्रतिमुञ्चते यजमानस्य शरीरे बध्नाति तूष्णीम् । 'अच्' इति योगविभागात्समासान्तः । ' अङ्गिरसरस्सुवर्ग लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत्पुण्डरीकमभवत् + इत्यादि ब्राह्मणम्, 'अथास्मै क्षौममहतं ' इत्यादि आसनीहार प्रस्थापनदीक्षात् । दीक्षाव्रतं प्रायणीयाक्रियया क्रियते । ' प्रायणीयाया धौवादष्टौ । इत्यादेः 'तत्सा गृहेषु निदधाति' इत्यन्तस्य लोपः । अभिषेचनीय एव दशपेयार्थं विक्रयस्य कृतत्वात् 'देवसूर्य' इत्यादि ' प्रजाभ्यस्त्वा' इत्यन्तो लुप्यते ; पूर्वक्रीतत्वात् ॥ 201 'अथ क्रमविशेषमाह —— दशभिर्वत्सतरैरिति ॥ पूर्वमेव क्रीतं पुरोहितगृहं गतं सोमं फलेन सहाहृत्य ' क्षौमेण वाससोपसङ्गृह्य' इत्यादि विस्वसनान्तं कृत्वा सोमविक्रयिणे प्रदाय दशभिर्वत्सतरैः क्रीणाति । द्वितीयं वयः प्राप्नुवन्तो वत्सतराः । ' वत्सोक्षाश्व ' बा. १-८-२. आप, श्री. १०-२२.१०. 23 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy