SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 198 www. kobatirth.org तैत्तिरीय संहिता. 6 आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षिणा सारस्व॒तं च॒रुं व॑त्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑श॒कपालमुप 1 'आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । प॒ति॒ । हिर॑ण्यम् । दक्षिणा । सा॒र॒स्वतम् । चरुम् । व॒त्स॒त॒री । दक्षिणा । सावि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – पा॒ल॒म् । उ॒ष॒ध्व॒स्त Acharya Shri Kailassagarsuri Gyanmandir 'एवमभिषेचनीये पञ्चम्यां संस्थिते दशपेयस्यागामिनो देवयजनस्य पश्चात् संसृपां हविर्भिर्यजेत, तानि विदधाति - आग्नेयमष्टाकपालमिति ॥ षष्ठ्यामुपक्रमः । तत्र पूर्वपूर्वं देवयजनमध्यवस्यति । यत्र पूर्वस्या आहवनीयः तत्र उत्तरस्या गार्हपत्यः । दशपेयस्य सङ्कल्पात्प्रागेवाष्टाकपालमाग्नेयं निर्वपति । हिरण्यं दक्षिणा । वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत् १ * इत्यादि ब्राह्मणम् || [का. १.प्र. ८. वोभूते सावित्रं द्वादशकपालं क्षिणा अन्येन वर्णेन परिभूतो वोभूते सारस्वतं चरुं निर्वपति ! आग्नेयस्याहवनीयायतने सारस्वतस्य गार्हपत्यायतनम् । एवमुत्तरत्र द्रष्टव्यम् । अत्र वत्सतरी द्वितीयं वयः प्राप्नुवन्ती गौर्दक्षिणा । ' वत्सोक्षा' इति ष्टरच् ॥ *बा. १०८०१, निर्वपति ॥ तत्रोपध्वस्तो गौर्दनि[.... भूतनि] जवर्ण इत्यर्थः ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy