SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १५.] भभास्करभाष्योपेता. 187 स्त्रोः प्रशिषा यनज्मि यज्ञस्य योगेन विष्णोः क्रमौसि विष्णोः कान्तमसि विष्णोर्विक्रान्तमसि म रुतौ प्रसवे जैषमाप्त मनुस्समहरिति प्र-शास्त्रोः। प्रशिषेति प्र-शिषां । युनज्मि। यज्ञस्य । योगैन । विष्णोः । क्रमः । असि । 'विष्णोः । कान्तम् । असि । विष्णोः। विक्रान्तमिात वि-कान्तम् । असि । मरुताम् । प्रसव इति प्र-सवे । जेपम् । 'आप्तम् । मनः । णयोः प्रशास्त्रोः । औणादिकस्तृच् , तृच इडभावः । प्रशिषा प्रकृष्टेन शासनेनाज्ञया त्वां युनज्मि । 'शास इदङ्कलोः' इतीत्वं, 'शासिवसिघसीनाम् ' इति पत्वम् । यज्ञस्य योगेन हेतुना यज्ञो यथा युज्यतेति ॥ ____-रथमभिप्रैति-विष्णोरित्यादि ॥ व्याख्यातम् ॥* - रथमातिष्ठति-~-मरुतामिति ॥ मरुतां प्रसवे अनुज्ञायां सत्यां मरुद्भिरेवाहं जेषं जीयासं शत्रून् । जयतेर्लेटि 'सिब्बहुळं लेटि' इत्यडागमः, इतश्च लोपः ॥ 'कूबरमभिमन्त्रयते-आप्तमिति ॥ आप्तं सुहृद्भूतं यन्मनस्तदेव त्वमसि । यहा—यन्मनसेप्सितं तन्मन उच्यते । मननीयं वा मनः । तत्सर्व मया आप्तं लब्धमनेन कर्मणा । किञ्च-अह - *सं. १-७-७-7. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy