SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 तैत्तिरीयसंहिता. [का. 1. प्र. ८. नौ अस्तु वयङ् स्या॑म पतयो रयीणाम् ॥ २८॥ इन्द्रस्य॒ वोसि वात्रघ्नस्त्वयाऽयं वृ त्रं वध्यान्मित्रावरुणयोस्त्वा प्रशाअस्तु । वयम् । स्याम । पतयः। रयीणाम् ॥२८॥ अग्नेस्तैकादश च ॥ १४ ॥ - 'इन्द्रस्य । वजः । असि । वार्चन इति वात्रघ्नः । त्वया । अयम् । वृत्रम् । वध्यात् । मित्रावरुणयोरित मित्रा-वरुणयोः । त्वा । प्रशास्त्रोयत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । 'शीलिकामिभिक्षाचरिभ्यः' इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह-वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥ इत्यष्टमे चतुर्दशोनुवाकः. रथमुपावहरति–इन्द्रस्येति ॥ व्याख्यातम् । यो वृत्रं हतवान् तस्येन्द्रस्य वजो वृत्रवधसाधनभूतो रथमसि, तस्मात्ताहशेन त्वयाऽयं यजमानो वृत्रं वध्यादिति ॥ . 'प्रष्टिवाहिनं रथं युनक्ति-मित्रावरुणयोरिति ॥ मित्रावरु *सं. १.८-१२, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy