SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 तैत्तिरीयसंहिता. [का. १. प्र. ८. मिन्द्रियेणं वीर्येण पशूनां मन्युरसि तवैव मे मन्यु यानमा मात्रे पृथिव्यै माहं मातरै पृथिवी हि सिषं मा ॥ २९ ॥ मां माता समिति । अहम् । इन्द्रियेण । वीर्येण । 'पशूनाम् । मन्युः । असि । तव । इव । मे। मन्युः। भूयात् । नमः । मात्रे । पृथिव्यै । "मा। अहम् । मातरम् । पृथिवीम् । हिसिषम् । मा ॥२९॥ मिन्द्रियेण चक्षुरादिना वीर्येण च प्रजननसामर्थनैश्वर्येण वा सङ्गतोस्मि । योग्यं क्रियापदमध्यात्रियते । 'इन्द्रियमिन्द्रलिङ्गम् । इति निपात्यते ॥ वाराही उपानहावुपमुञ्चते-पशूनां मन्युरसीति ॥ पशूनां मन्युर्दीप्तिरप्ति क्रोधजन्मा गृह्यते । प्रकृतिशब्देन विकार उच्यते 'पशूनां वा एष मन्युः । यद्वराहः '* इति च ब्रह्मणम् । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तवेव ममापि मन्युभूयात् दीप्तिमान् स्याम् ॥ 'इमामभिमृशति-नम इति ॥ मात्रे सर्वस्योत्पादयित्र्यै पृथिव्यै नमः । 'उभयत्राप्युदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ।। तस्य दक्षिणं पादमुपावहरति-मातरं पृथिवीं अहं मा हिसिषं अनेन पादक्रमेण । न हि कश्चिन्मातरं हिनस्ति । प्र *बा. १.७.६. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy