SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 182 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. 1 वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच सुवन्तां ते ते॑ प्रा॒ण५ सु॑वन्त॒ ते ते॒ चक्षु॑स्तु॒वन्त॒ ते ते॒ श्रोत्र सु॒वन्त॒ सोम॑स्य॒ त्वा द्यु॒म्नेनाभिषि॑ञ्चाम्य॒ग्नेः ॥ २७ ॥ तेज॑सा॒ सूर्यं - स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑ [का. १. प्र. ८. 1 1 1 | वरु॑णः । दे॒वाः । ध॒मे॒सुव॒ इति॑ धर्म - सुव॑ः । च॒ । ये । ते । ते॒ । वाच॑म् । सुव॒न्ताम् । ते । ते प्रा॒णमिति॑ प्र - अ॒नम् । सुव॒न्ताम् । ते । ते । चक्षु॑ः । सु॒व॒न्ता॒म् । ते । ते॒ । श्रोत्र॑म् । सुव॒न्ता॒म् । 'सोम॑स्य । त्वा॒ । यु॒म्नेन॑ । अ॒भीति॑ । सि॒ञ्चामि॒ । अ॒ग्नेः ॥ २७ ॥ तेज॑सा । सूर्य॑स्य । वर्च॑सा । इन्द्र॑स्य । इ॒न्द्रि॒येण॑ । मि॒त्रावरु॑णयोरिति॑ मि॒त्रा - वरु॑णयोः । वी॒र्ये॑ण । म॒रुता॑म् । ओज॑सा । क्ष॒त्रा I वा । तेते वाचं सुवन्तां प्रेरयन्तु । तेते प्राणं सुवन्तामित्यादि स्पष्टम् ॥ For Private And Personal Use Only 'अध्वर्युरभिषिञ्चति–सोमस्येति ॥ सोमस्य द्युम्नेन दीप्त्या सह यशसा वा त्वामभिषिञ्चामि अस्योपरि क्षारयामि त्वाम् । अग्ने - स्तेजसाभिषिञ्चामि त्वामित्येव । एवं मरुतामोजसेत्यादि निगदसिद्धम् । क्षत्राणां बलानां सर्वेषामपि क्षत्रपतिरसि त्वं न पुन "
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy