SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपैता. 183 णर्योर्वीर्येण मरुतामोजसा क्षत्राणी क्षत्रपतिरस्यति दिवस्पाहि समाववृत्रन्नधरागुदीचीरहि बुनियमनु स चरन्तीस्ताः पर्वतस्य वृषभस्य पृष्ठे णाम् । क्षत्रपतिरिति क्षत्र-पतिः । असि । अतीति । दिवः । पाहि । 'समाववृत्रुन्निति सं-आववृत्रन्न् । अधराक् । उदीचीः । अहिम् । बुध्रियम् । अन्विति । सञ्चरन्तीरिति सं-चरन्तीः । ताः । पर्वतस्य । वृषभस्य । पृष्ठे । नावः । चरन्ति । रेकस्य पतित्वादित्यसमासेन प्रतिपाद्यते; ‘गवामसि गोपतिः '* इति यथा । स त्वं दिवः द्युमतस्सर्वान्सोमादीन् द्युलोकवासिनो वा सोमादीनतिक्रम्य एनं यजमानं पाहि । यहा-यजमान एवोच्यते, हे यजमान त्वामभिषिञ्चामीति । क्षत्राणां क्षत्रपतिरसि त्वं दीप्तिमतोतिक्रम्य लोकान् पाहि, दिवो वा उपरि पाहि । 'पातौ च बहुळम् ' इति सत्वम् । कस्कादिर्वा द्रष्टव्यः ॥ उर्ध्व धारास्समुन्माष्टि-समाववृत्रन्निति त्रिष्टुभा ॥ एकीभूत्वा समन्ताद्वर्तन्ताम् । अधराक् अधस्तात् गताः । उदीचीः उर्ध्वगाः उपलक्षणं चैतत् ; सर्व देहं व्याप्य वर्तन्तामनेनोन्मानेन । वृतेलुंङि व्यत्ययेन च्लेश्वङ्, 'द्युद्यो लुङि' इति परस्मैपदं, 'बहुळं छन्दसि' इति रुट् । अहिं स्थिराणि स्थानानि बुध्नियं * तै, ब्रा-२-८-२. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy