SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता. 181 दियोन्मा पाह्यवेष्टा दन्दशूका नि रस्तं नमुचेशिरः । सोमो राजा मा। पाहि । दिद्योत् । मा । पाहि । 'अवेष्टा इत्यव-इष्टाः । दन्दशूकाः । निरस्तमिति निःअस्तम् । नर्मुचेः । शिरः । सोमः । राजा । पञ्चम्या लुक्, वर्ग ततो मां पाहि युतिस्वाप्योरसम्प्रर उपरिष्टात्सुवर्णमधिनिदधाति--दिद्योदिति ॥ दिद्युत् आयुधमुच्यते । द्युतेः क्विपि द्विवचनं, 'द्युतिस्वाप्योरसम्प्रसारणम् । अत्रापि भवति । ततो मां पाहि । ‘सुपां सुलुक् ' इति पञ्चम्या लुक् , वर्णव्यत्ययेन उकारस्योकारः । यहा-द्युतेर्विचि द्विर्वचने गुणे दिद्योदिति । शब्दान्तरं दितेर्दिद्युत् अवखण्डनकदिति केचित् । सुवर्णविशेषणं वा । हे सुवर्ण दिद्योत् द्योतमान मा पाहीति ॥ "क्लीबं सीसेन विद्ध्यति-अवेष्टा इति ॥ अवेष्टाः विनाशिताः । अवपूर्वो यजिविनाशने । दन्दशूकाः दशनशीलास्सादयः । 'यनजपदशां यङः' इत्यूकप्रत्ययः ॥ लोहितायसं पादेन निरस्यति-निरस्तमिति गायत्यूकपदया॥ निरस्तं निष्कृप्यास्तं नमुचेश्शिरः न मुञ्चति पुरुषमिति नमुचिः अधर्मः । न मुञ्चत्यधर्ममिति वा नमुचिरसुरः बाधकः, तस्य शिरो निरस्तमनेन लोहितायसेन ॥ "अभिवेकानवेक्षते-सोम इति षट्दया त्रिष्टुभा ॥ सोमो राजा वरुणश्च देवाश्चान्ये ये धर्मसुवः धर्मस्यानुज्ञातार उत्पादयितारो For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy