SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 तत्तिरीयसंहिता. [का... प्र.८. सोमस्य विपिरलि तवैव मे त्विपि यादमृतमसि मृत्योर्मा पाहि 'सोम॑स्य । विषिः । असि । तवं । इव । मे। त्विर्षिः । भूयात् । अमृतम् । असि । मृत्योः । निगदसिद्धाः । चरणशीलाश्चराचराः । चरेर्यङगन्तात्पचाद्यचि अभ्यासस्याडागमः । परितः प्लवनशीलाः परिप्लवाः । स एवाच । सर्पणशीलास्सरीसृपाः । सृपेर्यङगन्तात्पचाद्यचि अभ्यासस्य रीगागमः, 'न धातुलोप आर्धधातुके ' इति गुणाभावः ॥ . इत्यष्टमे त्रयोदशोनुवाकः. 'यजमानायतने शार्दूलचर्मोपस्तृणाति-सोमस्य विषिरसीति ।। सोमस्य या विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि विषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥ 'चर्मणोधस्ताद्रजतमुपास्यति-अमृतमिति ॥ अमृतममरणहेतुरसीति । मृत्योर्मा पाहि । 'मृत्योर्वा एष वर्णः । यच्छार्दूलः '* इति शार्दूलचर्मणोधस्तादन्तर्धानकरणेन मृत्योरन्तर्धानकरणमाशास्ते ॥ *बा.१-७-८, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy