SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १३.] भभास्करभाष्योपेता. 179 हो पृथिव्यै स्वाहान्तरिक्षाय स्वाहो दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्स्वाहायस्स्वाहौषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा चराचरेभ्यस्स्वाहो परिप्लवेभ्यस्स्वाहा सरीसृपेभ्य स्स्वाहा ॥ २६ ॥ *अन्तरिक्षाय । स्वाहा । "दिवे । स्वाहा । "सूर्यांय। स्वाहा । चन्द्रमसे । स्वाहा । "नक्षत्रेभ्यः। स्वाहा । अन्य इत्यत्-भ्यः । स्वाहा । "ओषधीभ्य इत्योषधि-भ्यः। स्वाहा। "वनस्पतिभ्य इतिवनस्पति-भ्यः। स्वाहा । "चराचरेभ्यः। स्वाहा। "परिप्लवेभ्य इति परि-प्लवेभ्यः । स्वाहा । "सरीसुपेभ्यः । स्वाहा ॥ २६ ॥ अनुष्टुवर्तताश्च सरीसृपेभ्य॒स्स्वाहा ॥ १३ ॥ 932षद्गुरस्ताद्भूतानामवेष्टीर्जुहोति-प्टथिव्यै स्वाहेत्याद्यानि नक्षत्रेभ्यस्स्वाहेत्यन्तानि ॥ एथिव्यादिभ्या: मृत्युरवेष्टो भवति विनाशितो भवति ॥ 1933-"पडुपरिष्टादद्यसवाहेत्याद्याः सरीसृपेभ्यस्स्वाहेत्यन्ताः । सर्वा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy