SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 तैत्तिरीयसंहिता. का. १. प्र. ८. ष्माश्च सत्यश्चर्तपाच ॥ २५ ॥ अत्यहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहां पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घो|य स्वाहा श्लोकाय स्वाहाशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वा"ऋतपा इत्यूत-पाः । च ॥ २५ ॥ "अत्यहा इत्यति-अपहाः । अग्नये । स्वाहा । "सोमाय । स्वाहा । सवित्रे । स्वाहा । सरस्वत्यै । स्वाहा । "पूष्णे । स्वाहा । बृहस्पतये । स्वाहा । इन्द्राय । स्वाहा । "घोषाय । स्वाहा । "श्लोकाय । स्वाहा॑ । “अशाय । स्वाहो । भगाय । स्वाहा । क्षेत्रस्य । पतये । स्वाहा । पृथिव्यै । स्वाहा । तिः । सत्यस्सति साधुः । छान्दसमन्तोदात्तत्वम् । ऋतस्य यज्ञस्य पाता रक्षकः ऋतपाः । अत्यंहाः अंहोतिक्रान्तवान् । अत्यर्थ वा गच्छतीत्यत्यंहाः । 'गतिकारकयोरपि ' इत्यहेरसुन् । _20-26षार्थिवानि वारुणानि पुरस्तादभिषेकस्य जुहोति-~-अनये स्वाहेत्यादीनि बृहस्पत्यन्तानि ॥ ___26-3 षडुपरिष्टात्-इन्द्राय स्वाहेत्यादीनि क्षेत्रस्य पतये स्वाहेत्यन्तानि । सर्वाणि निगदसिद्धानि ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy