SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 तैत्तिरीयसंहिता. का. १. प्र. ८. स्सृज्यध्वं महि वचः क्षत्रियाय वन्वा ना अनाधृष्टास्सीढतोज॑स्वतीमहि वर्चः क्षत्रियाय दर्धतीरनिभृष्टमसि धु-मतीः । मधुमतीभिरिति मधु-मतीभिः । सृज्यध्वम् । महि । वर्चः । क्षत्रियाय । वन्वानाः। 'अनाधृष्टा इत्यना-धृष्टाः । सीदत । ऊर्जस्वतीः । महि । वचः । क्षत्रियांय । दर्धतीः । अनिभृष्टमित्यनि-भृष्टम् । असि । वाचः। बन्धुः । तपोजा I राप इति ॥ हे देवीरापः मधुमतीः मधुमत्यः मधुरसवत्यः मधुमतीभिस्संसृज्यध्वं परस्परमेकीभवत । महि महत् वर्चः क्षत्रियायास्मै वन्वानाः याचमानाः । वनु याचने शानच् ॥ [अन्तराहोतुर्धिष्ण्यं ब्राह्मणाच्छंसिनश्च सादयति-अनाधृष्टा इति ॥ हे आपः अनाधृष्टाः केनाप्यतिरस्कृताः उर्जस्वतीः बलवत्यः महि महत् वर्चः क्षत्रियायास्मै]* दधतीः दधत्यः धारयन्त्यः ददत्यो वा । एवम्भूतास्सत्यः अत्र सीदतेति ॥ शतमानं हिरण्यं प्रपथ्नाति-अनिभृष्टमिति ॥ अनिभृष्टमसन्तप्तमसि रक्षोभिः । वाचो बन्धुः हिरण्यवतां हि वाक् सर्वानभिभवति, वाच उत्कर्षहेतुश्च । तपोजाः अनेतित्वात् । 'जन *अत्रोपलब्धेषु सर्वेष्वेव कोशेषु ग्रन्थो गलितः. अतोत्र [ ] चिह्नमध्ये माधवीया नुसारामृन्थो योजितः, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy