SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १२. ] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir वा॒चो बन्धु॑स्तयो॒जास्सोम॑स्य पु॒त्रमा॑सि॒ शुक्राव॑श्शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेण॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ 167 राज॒सूया॑य॒ चिता॑नाः । स॒ध॒माद इर्ति तपः - जाः । 'सोम॑स्य । दा॒त्रम् । अ॒स । शुक्राः । वः । शुक्रेण॑ । उदिति॑ । पु॒नामि॒ । च॒ न्द्राः । च॒न्द्रेण॑ । अ॒मृता॑ः । अ॒मृते॑न । स्वाहा॑ । राजसूया॒येति॑ राज - सूर्याय । चिता॑नाः । स॒ध॒ - सनखनक्रमगमो विटू ' ' विद्वनोरनुनासिकस्यात्' इत्यात्वं, लिङ्ग I व्यत्ययः ॥ ' तद्वैतस अवदधाति — सोमस्येति ॥ सोमस्य दात्रं देयं त्वमसि दक्षिणारूपत्वात् ॥ For Private And Personal Use Only हिरण्येनोत्पुनाति — शुक्रा व इति । शुक्राः निर्मलाः वः युष्मान् शुक्रेण पुनामि । चन्द्राः कान्ताः आह्लादनीर्वा चन्द्रेण तादृशेन हिरण्येन । अमृता अमरणाः अमरणहेतुभूताः तादृशेनानेन जीवनहेतुना व उत्पुनामि । स्वाहा एवं कर्तव्यमिति सैव वागाह । राजसूयाय चिताना इति व्याख्यातम् * । केचित्तु — त्रिभिरुत्पवनमाहुः । तदा ' शुक्रा वश्शुक्रेणोत्पुनामि स्वाहा राजसूयाय चिताना:' इति ' चन्द्राश्च द्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः' इति ' अमृता अमृतेनोत्पुनामि स्वाहा राजसूयाय चिताना: ' इति प्रयोगाः ॥ " अथ पालाशादिषु पात्रेषु गृह्णाति सधमाद इति त्रिष्टुभा || *सं. १-८-११,
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy