SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भट्टभास्करभाष्योपेता. 165 रगृह्णन्नूर्जस्वती राजसूर्याय चितानाः । यानिमित्रावरुणावभ्यर्षिञ्चन् याभिरिन्द्रमनयनत्यरातीः । राष्ट्रदास्स्थं राष्ट्र दत्त स्वाहा राष्ट्रदास्स्थ राष्ट्रममुष्मै दत्त ॥ २० ॥ देवीरापस्तं मधुमतीमधुमतीभिराज-सूर्याय । चितानाः। याभिः। मित्रावरुणाविति मित्रा-वरुणौ । अभ्यषिञ्चन्नित्यभि-असिन् । याभिः । इन्द्रम् । अनयन्न । अतीति । अरातीः । राष्ट्रदा इति राष्ट्र-दाः । स्थ । राष्ट्रम् । दत्त । स्वाहा । राष्ट्रदा इति राष्ट्र-दाः । स्थ । राष्ट्रम् । अमुष्मै । दत्त ॥ २० ॥ अत्येकादश च ॥ ११॥ 'देवीः । आपः । समिति । मधुमतीरिति म15-16मधु गृह्णाति-अपामोषधीनां रसस्थेति ॥ अद्भय ओषधीभ्यश्च निप्पत्तेः ॥ इत्यष्टमे एकादशोनुवाकः. 'एवं गृहीत्वाथ वैतसे द्रोणकलशे ग्रहान् समवनयति देवी For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy