SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भटमास्करभाष्योपेता. 157 णमनमित्रार्य सुवध्वं महते क्षत्राय महत आधिपत्याय महते जानरा ज्यायैष वो भरता राजा सोमोयणम् । अनमित्राय । सुवध्वम् । महते । क्षत्रार्य। महते । आधिपत्यायेत्याधि-पत्याय । महते। जानराज्यायेति जान-राज्याय । 'एषः । वः । भरताः। राजा । सोमः । अस्माकम् । ब्राह्मणा ब्दान्नडादित्वात्कक् । किञ्च-महते च क्षत्राय बलाय महते चाधिपत्याय स्वामित्वाय महते अविच्छिन्नाय च जानराज्याय जनानां राजा जनराजः तद्भावाय । उभयत्रापि गुणवचनत्वात् प्यञ् । इममामुप्यायणं सुवध्वमित्येव । 'बृहन्महतोरुपसङ्ख्यानम् ' इति महतो विभक्तेरुदात्तत्वम् ॥ ... यजमानायतने तिष्ठन् रनिभ्यो जानपदेभ्योध्वर्युरावेदयते-- एष व इति ॥ भरतानां निवासो जनपदो · भरताः । 'जनपदे लुप्' । भरतानां राजानोपि भरताः । तस्य राजन्यपत्यवत् । इति 'जनपदशब्दात् क्षत्रियादन् ', 'यमिञोश्चः' इति बहुषु लुक् । हे भरताः एष वो युष्माकं राजा, योयं राजसूयेन यनते । एवमयं व्याख्यातिगतो भवति, राज्यं चास्मिन् प्रतिहितम् । यद्यसौ भरतानामेव राना तदानीमेवं, नान्या । यथाजनपदमिति केचित् ।। 'ब्रह्मा जपति-सोम इति ॥ अस्माकं ब्राह्मणानां सोमो For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy