SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 158 www. kobatirth.org [का. १. प्र. ८. स्माकं ब्राह्मणाना राजा प्रति त्यन्नाम॑ रा॒ज्यम॑धाय॒ स्वा॑ त॒नुवं वरु॑णो अशिने॒च्छ॒वे॑र्मि॒त्रस्य॒ व्र॒त्या॑ नाम् । राजा । प्रतीति॑ि । त्यत् । नाम॑ । रा॒ज्यम् । अ॒धा । स्वाम् । त॒नुव॑म् । वरु॑णः । अ॒शि॒त्रे॒त् । शुचैः । मि॒त्रस्य॑ व्र॒त्या॑ः । अ॒भूम॒ । अम॑न्महि । 1 तैत्तिरीयसंहिता. 6 Acharya Shri Kailassagarsuri Gyanmandir राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्यभिप्रायः ॥ 6 " यजमानो मुखं विमृष्टे -- प्रति त्यदिति द्वाभ्यां वारुणीभ्यां त्रिष्टुब्भ्याम् ॥ महत ऋतस्य नाम ' इति प्रथमाया अन्तः । अप्यनवसाने । त्यत् एतद्राज्यं नाम नमनीयं प्रत्यधायि मयि प्रतिहितं प्रतिष्ठितमभूत् । यद्वा -- छान्दसो लुङ् । प्रतिधीयताम् । राज्यमेवास्मिन् प्रतिदधाति ' * इति ब्राह्मणम् । हेतुमाहस्वामात्मीयां तनुवं शरीरं अनुज्ञातृस्वभावत्वं यस्माद्वरुणोशिनेत् आश्रितवानासीत् मम धर्मपतित्वाभ्यनुज्ञानं कृतवान् । तेन राज्यं प्रत्यधायीति । ' वरुणसवमेवावरुन्धे ' इत्यादि ब्राह्मणम् । उदाहरणमात्रं वरुणग्रहणं सवित्रादीनां सर्वेषामपि देवसुवां यथा प्रसूतं राज्यं प्रत्यधायीति वेदितव्यम् । श्रयतेर्लुङि ' बहुलं छन्दसि' इति शपश्श्लुः । किञ्च ; शुचेोर्मित्रस्य वत्याः कर्मयोग्याः अभूम 1 ' तत्र साधुः' इति यत् । अंत एव महत ऋतस्य च सत्यस्य यज्ञस्य वा नाम नमनं अमन्महि ज्ञातवन्तः । बा. १-७४., For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy