SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 तैत्तिरीयसंहिता. [का. १. प्र. ८. नेयमष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुमैन्द्रं दधि वारुणं यवमयं चकै वहिनी धेनुर्दक्षिणा ये देवाः पुरस्सदोऽग्मिनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदस्सवितृनेत्रा उ'आग्नेयम्। अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । रौद्रम् । गावीधुकम् । चुरुम् । ऐन्द्रम् । दधि । वारुणम् । यवमयमिति यव-मय॑म् । चरुम् । वहिनी । धेनुः । दक्षिणा । ये । देवाः । पुरस्सद् इति पुरः-सदः । अग्निनेत्रा इत्य॒ग्निनेत्राः । दक्षिणसद इति दक्षिण-सदः । यमनैत्रा इति यम-नेत्राः। पश्चात्सद इति पश्चात्-सदः। सवितृनेत्रा इति सवितृ-नेत्राः । उत्तरसद् इत्यु__ "एवं संवत्सरमिष्ट्वा तदन्ते आगामिन्यां पौर्णमास्यामिन्द्रतुरीयेण चतुर्हविषा यजेत, तं विदधाति--आग्नेयमष्टाकपालं निर्वपतीत्यादि । गावीधुको रौद्रश्चरुर्द्वितीयः .। गवीधुकाः तृणतण्डुलाः । ऐन्द्र दधि तृतीयम् । वारुणो यवमयश्चरुश्चतुर्थः । यचश्छन्दसि' इति मयट् । तत्र वहिनी धेनुर्दक्षिणा । गतम् । ' देवासुरास्संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोब्रवीत् । त्रेधाहमात्मानम् ' * इत्यादि ब्राह्मणम् ॥ *बा.१-७-१. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy