SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 तैत्तिरीयसंहिता. का. १. प्र.८. ते निक्रते भागो भूतै हविष्म॑त्यसि मुञ्चेममहसस्स्वाहा नमो य इदं चकारादित्यं चरुं निर्वंपति वरो दआहुतिमित्या-हुतिम् । जुषाणः । एषः । ते । निरऋत इति निः-ऋते । भागः । भूतै । हविष्मती । असि । मुञ्च । इमम् । अ५ हसः । स्वाहा । नमः। यः। इदम् । चकार । आदित्यम् । चुरुम् । सार्वधातुकत्वादनुदात्तत्वाभावः, ताच्छीलिको वा चानश् । ' यदहुत्वा गार्हपत्य ईयुः '* इत्यादि ब्राह्मणम् ॥ 'नैरतं सर्वं जुहोति-एष त इति गायत्री । यजुरिति केचित् ॥ मुञ्चेति तिङः परत्वात्पादादित्वान्न निहन्यते । हे निते एष ते भागः, त्वयेदं हविर्भुज्यताम् । कर्मणि घञ् , 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । हे भूते भूतरूपे नितिभूते वा । यहासर्वेषां भूतिहेतो । ब्राह्मणं च भवति 'भूतिमेवोपावर्तते '* इति । पादादित्वान्न निहन्यते । यस्मादनेन हविषा हविष्मती त्वमसि, तस्मादिमं हविषोस्य दातारं यजमानं अंहसः पापान्मुञ्चेति । 'अंहस एवैनं मुञ्चति '* इति ब्राह्मणम् ॥ पुनरेत्य गार्हपत्ये जुहोति--स्वाहा स्वाहुतमिदमाज्यमस्तु, नमः नमस्कारश्चास्तु । (कतमस्मै) कस्मै ? यो हवा इदमस्मत्प्रार्थितं चकार तथैव कृतवान्, निति यष्टुं गच्छतोस्मान् सोहा अननूत्थाय अत्रैव शान्तोवस्थित इति यावत् । यद्वा--इदं विश्वं चराचरं जगच्चकार।। श्वो भूते आदित्यं चक्रं निर्वपति-अदितिः देवमाता पृ *त्रा. १.६.१. - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy