SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता. 109 mmmm क्षिणाग्नावैष्णवमेकादशकपालं वामनो वही दक्षिणाग्नीषोमीयम्॥१॥ एकादशकपाल हिरण्यं दक्षिणेन्द्रनिरिति । वपति । वरः । दक्षिणा । 'आमावैष्णवमित्याग्ना-वैष्णवम् । एकादशकपालमित्येकादशकपालम् । वामनः । वही । दक्षिणा । अग्नीषोमीयमित्य॑ग्नी-सोमीयम् ॥ १ ॥ एकादशकपालमित्येकादश-कपालम् । हिरण्यम् । दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । थिवी वा, सा देवतास्य आदित्यः । 'दित्यदिति' इति ण्यः । 'उभयीष्वेव प्रजासु'* इत्यादि ब्राह्मणम् । तत्र वरो दक्षिणा, गौर्वरः ॥ ___ 'वो भूते आनावैष्णवमेकादशकपालं निर्वपति-'अग्निस्सर्वा देवताः'* इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा । वामनो द्वस्वाङ्गः, वही वहनदेशवान् । 'यहही । तेनायः'* इत्यादि ब्राह्मणम् ॥ ___ श्वो भूते अग्नीषोमीयमेकादशकपालं निर्वपति-'अग्नीषोमाभ्यां वा इन्द्रः '* इत्यादि ब्राह्मणम् । ' द्यावाप्रथिवीशुनासीर' इति छः। तत्र हिरण्यं दक्षिणा 'हिरण्यं दक्षिणा समृद्धयै'* भवति॥ ___ वो भूते ऐन्द्रमेकादशकपालं निर्वपति-' इन्द्रो वृत्रं हत्वा' इति ब्राह्मणम् । तत्र ऋषभो वही दक्षिणा । ऋषभस्सेक्ता *बा. १-६-१, - - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy