SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता . का. १. प्र. १. .प्र.१. 'धृष्टिरसि ब्रह्म यच्छा पग्नेिग्निमामादै जहि 'निष्कव्याद सेधा ऽऽदेवयज वह निर्दग्ध रक्षो धृष्टिमादत्ते-धृष्टिरिति ॥ धृष्टिरुपवेषः । धृष्टिर्धर्षणे समसि शत्रूणाम् । अतो ब्रह्म हविर्लक्षणमन्नं यच्छ देहि । किं हि नाम त्वया न शक्यते कर्तुमिति ॥ गार्हपत्यमभिमन्त्रयते-अपेति ॥ हे अने गार्हपत्य यस्त्वाय आमात् अग्निः तं जहि नाशय । आमात् अपक्काशी हविषो विनाशकः । 'अदोनन्ने' इति विद्वत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ अङ्गारं निरस्यति-निरिति ॥ ऋव्यादं अग्निं निस्सेध निकृष्य बहिरपनय । षिधू गत्यां , भौवादिकः । आममांसभक्षकः क्रव्यात् चिताग्निः । 'क्रव्ये च ' इति विसत्ययः , पूर्वपदप्रकृतिस्वरत्वम् ॥ ... 'अङ्गारमन्यमावर्तयति-एति ॥ देवान् यजतीति देवयट , हविषां सम्यक्सम्पादकः । 'अन्येभ्योपि दृश्यते' इति क्विप्प्रत्ययः । स एव प्रकृतिस्वरः । देवयजं अग्निम् आवह आनय । ‘य एवामात्क्रव्यात् इत्यादि ब्राह्मणम् ॥ अङ्गारमधिवर्तयति-निर्दग्धमिति ॥ प्रत्युष्टादिना व्याख्यातम् । 'अग्निवत्युपदधाति 'इत्यादि ब्राह्मणम् ॥ *क-विच्प्र. बा.३-२-७. सं.१.१.२.२ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy