SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६. भभास्करभाष्योपेता 169 षा परुर्गन्धस्ते कार्ममवतु माय रसो अच्युतोमात्योसि शुक्रस्ते ग्र होभि त्यन्देव संवितारमूयोः षा । परुः । गन्धः । ते । कार्मम् । अवतु । मर्दाय । रसः । अच्युतः । अमात्यः । आस । शुक्रः। ते । ग्रहः । अभीति । त्यम् । देवम् । सवितारम् । संयुज्यताम् , प्राणा[पाना दिना* निमित्तेन मा कदाचिदपि तेन विश्लिष्टो भृत् । किश्च-परुः पर्व तच्च परुषा पर्वा सम्प्टच्यतां अङ्गच्छेदादिना कदाचिदपि तेन विश्लिष्टं मा भूत् । अपि च-यागमविघ्नेन निर्वत येमेत्येवं योयमस्माकं कामः इच्छा तं ते तव गन्धः अवतु रक्षतु उद्दीपयतु वा । मदाय देवतातृप्तये त्वदीयो रसः अच्युतो भवतु यागान्मादकरणाद्वा मा च्योष्ट । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । कस्मादेवमुच्यत इति चेत् अत आह–अमात्योसीति । अमा सहभवतीत्यमात्यः । 'अव्ययात्यप् ' ' अमेहक्वतसित्रेभ्य एव' । यज्ञस्येन्द्रस्य यजमानस्य वा सहायस्त्वमसि । किञ्च-शुक्रो हिरण्यं तव ग्रहः परिग्रहः, हिरण्येन त्वं प्राप्यसे गृह्यसे वा, सहिरण्येन पाणिना ग्रहणास्क्रयणाहा ॥ अतिच्छन्दसर्चा सोमं मिमीते-अभित्यं देवमिति । अत्यष्टिरियं षोडशाक्षरपादा, 'अर्चामि' इति द्वितीयस्यादिः, 'ऊर्ध्वा यस्य ' इति तृतीयस्य, 'हिरण्यपाणिः' इति चतुर्थस्य ॥ *ख-प्रयाणादिना. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy