SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 wwwww तत्तिरीयसंहिता का. 1. प्र. २. सन्दृशि माह५ रायस्पोषण वि योषम् ॥ १२ ॥ अशुना ते अशुः पृच्यताम्परुसं-दृशि । "मा। अहम् । रायः । पोर्पण । वीति । योषम् ॥ १२ ॥ अस्य ग्रीवा एकान त्रिशच ॥५॥ 'अशुनो । ते । अशुः । पृच्यताम् । परु "यनमानस्सोमक्रयणीमीक्षते-माहमिति चतुर्थेन पादेन ॥ अहं रायो धनस्य पोषेण पुष्टया मा वियोवं वियुक्तो मा भूवम्, हे सोमक्रयणि त्वत्प्रसादात् । यौतेलिङि 'छन्दस्युभयथा' इति सिचस्सार्वधातुकत्वादिडभावः, 'संज्ञापूर्वको विधिरनित्यः ' इति सिचि वृद्धिर्न क्रियते । यद्वा-यवन्धने क्रैयादिकः, अनुदात्तः 'युणुक्ष्णवः' इत्यत्र हि कारिकायां सानुबन्धस्य ग्रहणात् , वृद्धयभावः पूर्ववत् । यद्वा-'लेटोऽडाटौ' इत्याडागमः, इतश्च लोपः, 'सिब्बहुळं लेटि', 'उडिदम् ' इत्यादिना रायः परस्याष्पष्ठ्या उदात्तत्वम् , 'षष्ठ्याः पतिपुत्र' इत्यादिना विसजनीयस्य संहितायां सकारः ॥ इति द्वितीये पञ्चमोनुवाकः. - 'सहिरण्येन पाणिना राजानमभिमृशति-अंशुनेति ॥ अंशुस्सूक्ष्मावयवः । त्वदीयोंशुः अंशुना अश्वन्तरेण पृच्यतां सर्वदा For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy