________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । गाङ्गाऽऽख्यस्य बभूव भूरिविभवः संशराजाऽऽहयः,
पूर्वः पुत्रवरः प्रसिद्धमहिमा । नाथूस्तथा चापरः । राजा संघपतिसन् सुरगिरौ भूपालमान्यो व्यधा
नानापुण्यपरम्परा गुरुतराः श्रीसंघभक्त्यादिकाः ॥९॥ श्रीशत्रुञ्जय-रैवतक्षितिघर-श्रीअर्बुद-श्रीपुर
श्रीजिराउलि-कुल्यपाकममुखश्रीतीर्थयात्रा मुदा । कालेऽत्रापि कलौ करालललिते चक्रे स संघाधिपो,
___ वर्षन्नयिंजने घनाघन इव द्रव्याणि पानीयवद् ॥१०॥ एवं विषैस्तैवि(विविधोत्सववजैः,
श्रीशासनं जैनमिदं स संघपः । उद्योतयामास तथा यथा स्फुर
स्करप्रसारैगंगनाङ्गणं रविः ॥११॥
ऊकेशाऽऽहे विशदजननेऽजायत श्राद्धधुर्यों,
धन्यो मान्यो निखिलविदुषां जैत्रसिंहो धनीशः । भेयः श्रीमांस्तदनु च जयात् सिंहनामा प्रभावा
दासीद् दासीकृत खलकुलस्तस्य पुत्रः पवित्रः ॥१२॥ तस्यापि पुत्रो श्रितजैनधर्मों, लक्ष्मीधराऽऽरव्योऽभवदद्भुतश्रीः । अमुष्य पत्नी च समस्ति नाम्ना, रूपी मनोहारिगुणाम्बुकूपी ।।१३।। हरराज-देवराजौ, खीमराजस्तथाऽपरः । इति त्रयस्तयोः पुत्राः, पवित्राः पुण्यतोऽभवन् ॥१४॥ हरराजस्य जायाऽस्ति, नाम्ना हांसलदेरिति । चन्द्रोज्ज्वलकलाशीला, धर्मकर्मसु कर्मठा ॥१५॥ नाम्ना नरपतिः पूर्वः, पुण्यपालो द्वितीयकः । तृतीयो वीरपालाऽऽरव्यस्तुर्यः सहस्रराजकः ॥१६॥ पञ्चमो दशराजध, पञ्चेति तनयास्तयोः । आसते भूरिभाग्याऽऽदया, देमाईहिता तथा ॥१७॥ युग्मम् ॥ राजाऽभिधस्याजनि संघपस्य,
सर्मिणी धर्मपरायणेयम् । यथैव लक्ष्मीः पुरुषोत्तमस्य,
हरेः अचीवाय हरस्य गौरी ॥१८॥
For Private And Personal Use Only