SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० श्रीधर्मधोषसूरिविरचिता इय सव्वत्य अमोहा, सीमंधरसामिपन्नियगुणोहा । कालयगुरू तमोहा, दिवं गया हणियजपमोहा ॥१०४॥ कप्प-निसीह-कहावलिपभियणुसारेण इय महाइसया । कालयसूरिपबंधा, बद्धा वि सयं सुणंतु मुणी ॥१०५॥ इति श्रीधर्मघोषसूरिकृता श्रीकालिकसूरिकथा समाप्ता ॥ ॥ शुभं भवतु लेखकपाठकयोः ॥ Sआदर्श ग्रन्थप्रशस्तिः पदत्रयी यस्य विभोरशेषतो, विष्णोरिव व्याप जगत्त्रयीमिमाम् । सद्भूतवस्तुस्थितिदेशकः सतां, श्रीवर्धमानः शिवतातिरस्तु ॥१॥ गुणमणिलसदब्धिलब्धिलक्ष्मीनिधानं, गणधरगणमुख्यः शिष्यलक्षमधानम् । शम-दमकृतरङ्गो गौतमः श्रीगणेशः, किसश(किश)लयतु शिवश्रीसंगमं शाश्वतं वः ॥२॥ विद्वन्मन:कमलकोमलचक्रवाले, या खेलति प्रतिकलं किल इंसिकेव । तां शारदां सकलशास्त्रसमुद्रसान्द्र पारमदां प्रणमतां वरदां च वन्दे ॥३॥ भूभू(झोल्लब्धप्रतिष्ठे श्रितसुजनकृतोऽनन्तपापापहारे, __ प्रेकच्छाखाविशेषे विपुलपरिलसत्सर्वपर्वाभिरामे । ऊकेशाऽऽहानवंशे समजनि सुकृती व्यक्तमुक्तायमानः, श्रीमान् धीनाऽभिधानः मुगुणगणनिधि यकः श्राद्धधुर्यः ॥४॥ तस्याङ्गजोऽजनि जगत्त्रयजातकीर्ति भोजाऽभिधः सुकृतसंततिमूर्तमूर्तिः । तस्यापि याचककदम्बकदत्तवित्त ___ लक्षश्च लक्ष इति पुत्र उदारचित्तः ॥५॥ तस्याङ्गजषोषटनामधेयः, समस्तलोकाद्भुतभागधेयः । पन्योऽभवन् खीमसिरिश्च मुख्या, तारुश्च पाल्हूरिति चास्य तिस्रः ॥६॥ तासां क्रमेण गुणगौरवशालिनोऽमी, पुत्रास्त्रयः समभवन् गुरुकीर्तिभाजः । गानाऽऽहयोऽथ प्रथमः प्रथितो द्वितीयः श्रीकामदेव इति चाय च वामदेवः ॥॥ गाहाऽऽख्यस्य जननी जज्ञे, गुणश्रीरिति नामतः । कर्पूराईरिति ख्याता, कामदेवस्य वल्लभा । For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy