SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीधर्मघोषसूरिविरचिता सारङ्गः प्रथमोऽथिनां सुरतरुमख्यो द्वितीयस्तथा वार्योंदायरमानिरस्तधनदः श्रीरलसिंहाऽभिधः । तातीयीक-तुरीयकौ च सहदे-श्रीतूकदेवाऽऽहयो, चत्वारश्वतुरा जयन्ति तनया एते तयोविश्रुताः ॥१९॥ तीहाईः पल्हाई-रयणाईनामका च लीलाई । सन्त्येताश्च चतस्रः, पुत्र्यः पात्रं गुणश्रेणेः ॥२०॥ संघेशो नूनराजो जगति विजयते कामदेवस्य पुत्रः, सर्वत्रामात्रसर्पन्निजविमलयशापूर्ण विश्वत्रयीकः । पुत्री पात्रं गुणानां जयति च झबकूः शम्भुशीर्षस्थगङ्गा, रङ्गतुङ्गत्तरङ्गस्नपितकरौज्ज्वल्यतुल्यस्वशीला ॥२१॥ नूनाऽऽहसंघाधिपतेः समस्ति, प्रिया जयश्रीरिति धर्मनिष्णा। आस्ते महादेव इति प्रसिद्धः, सुतस्तयोभूरि रमासमृद्धः ॥२२॥ पुत्रीद्वयं च कन्हाईः, सोनाईरिति चापरा ।। महादेवाङ्गजः साधुरवधीरः सुधीवरः ॥२३॥ युग्मम् ॥ एतावता निजकुटुम्बयुतेन तेन, नूनाऽऽइसंघपतिना वसताऽमरादौ । श्रीअन्तरिक्षमुखतीर्थविचित्रयात्रा, मुरव्या[:] कता विविधपुण्यपरम्परास्ताः ॥२४॥ श्रीमदक्षिणदेशसंघसहितो नूनाऽऽहयः संघपः, श्रीशत्रुञ्जय-रैवता-बुंदगिरिश्रीतीर्थयात्राचिकीः । माचालीन्महता महेन मतिमान् श्रीगुर्जरात्रां प्रति, श्रीमच्छासनकाननं मतिपदं दानाम्बुभिः सिञ्चयन् ॥२५॥ यात्रायां यस्य जात्योत्तरलतरचलद्वाजिराजिप्रभूत प्रोत्सर्पपृष्ठवाझमकररथमरोद्धृतधूलीकलापे । व्याप्ताऽऽकाशाऽवकाशे स्थगितरुचिरचौ रात्रिकल्पा दिवासीद् , रात्रिश्वासीद् दिवेव मसरति परितो दीपिकानां प्रकाशे ॥२६॥ दिङ्मातङ्गास्तुरङ्गप्लवनपरिचलद् भूभरोद्भग्नशीर्षाः, शेषे मापीठभारं सकलमपि ददुः सोऽपि कूर्माधिराजे । तद्भाराद् भाराऽङ्गः स च पुनरभवद् (त) कुन्जितस्वाङ्ग इत्यं, यत्र श्रीतीर्थयात्रां प्रति चलति समेऽमी ,विमुक्ताऽधिकाराः ॥२७॥ यात्राक्षणे यस्य रजोभिरुधुतैर्लेभेऽन्वयो निर्जरसिन्धुपङ्कजैः । श्रीतीर्थिकस्नात्रजलपवाहैः, समुच्छलद्भिः स्थलवारिजैश्च ॥२८॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy