SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. ॥११॥ वस.४१ 一路路路基金会全一 तस्येति । तस्य प्रसिद्धस्य ॥ १६ ॥ १७ ॥ रामानु० - ताम्रपर्णी ग्राहजुष्टामिति पाठः ॥ १७॥ १८॥ तत इति । पाण्डयानां पाण्डयराजानाम् । युक्तं शटी.लिक योग्यम् । कवाटम्, अनेन नगरं लक्ष्यते । मुक्तारूपैर्मणिभिः रवैः भूषितम्, तदुत्पत्तिदेशत्वादिति भावः ॥ १९ ॥ अथ महेन्द्रं वर्णयति-तत तस्यासीनं नगस्याग्रे मलयस्य महौजसम् । द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥१६॥ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना । ताम्रपर्णी ग्राहजुष्टां तरिष्यथ महानदीम् ॥१७॥ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी। कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥१८॥ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् । युक्तं कवाट पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥१९॥ ततः समुद्रमासाद्य संप्रधाार्थनिश्चयम् । अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २०॥ चित्रनानानगः श्रीमान महेन्द्रः पर्वतोत्तमः । जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१॥ नाना विधैर्नगैः सर्वेर्लताभिश्चोपशोभितम् । देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ ॥ सिद्धचारणसबैश्च प्रकीर्ण सुमनोहरम् । तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥ द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैदीप्तस्तं मार्गध्व समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥ इत्यादिना । मार्गितव्या विशेषत इत्यन्तमेकान्वयम् । ततः पाण्ड्यनगरात् समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रलङ्घनाद्यर्थनिश्चयम् । संप्रधार्य । कृत्वा । अगस्त्येन तत्र सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफलादिसमृद्धिमान् । श्रीमान् कान्तिमान् । महेन्द्रोऽस्ति । तं पर्वतम् ।। गोदावरीमिति । अब गोदावरीशब्देन दण्डकारण्यवर्तिगोदावरीखण्ड उच्यते, अता न पुनरुक्तिः ॥ १२-१८ ॥ ततो हेममयमिति । कवाट पाण्डवानां नगरद्वार कबाटम् ॥ १९ ॥ तत इति । अर्थनिश्चयः सम्प्रधाः भवद्भिरिति शेषः । दुर्गप्रदेशत्वादिति भावः । अत्र श्रीशब्दः पुष्पफलादिसमृद्धिपरः । द्वितीयः श्रीशब्दः ॥११॥ शोभापरः ॥ २०-२३ ॥ द्वीप इति । तस्य समुद्रस्यापरे पारे परपारातिरिक्ते आन्तरालिके पार इत्यर्थः ॥ २४ ॥ सा-युवती कान्ता उत्रया यथा दिव्यदकुनैः प्रच्छन्नसर्बस्वाजयवा सती स्वकाम् गच्छति तददियमपि दिब्बलस्थानीयैश्चन्दनथिनः प्रच्छन्नदीपजलादिसावयवा सती स्वकान्तं समुद्रमवगाहते ॥१८॥ For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy