________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Mएवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रिये क्षममाणः। प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्यमित्यर्थः । काले सुखदुःखसहः । दुःखकाले सुखं | सुखकाले दुःखं च सहमान इत्यर्थः । सुग्रीववशगो भव सुग्रीवपरतन्त्रो भव ॥ १९॥२०॥ मास्येति । अस्य सुग्रीवस्यामित्रैर्गतं प्राप्तं पुरुष मा गच्छेः । अस्य शत्रुमित्रं न भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ॥२१॥ न चेति । अतिप्रणयः अतिनेहः, अप्रणयः नेहाभावश्च । अन्तरदृम्भव मध्यमभाव)
यथा हि त्वं महाबाहो लालितः सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥२०॥ मास्यामिर्गतं गच्छा शत्रुभिररिंदम।भर्तुरर्थपरो दान्तःसुग्रीववशगोभव ॥२३॥ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महान् दोषस्तस्मादन्तरदृट्भव ॥ २२॥ इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम्। विवृतैर्दशनीमै बभूवोत्क्रान्तजीवितः ॥ २३ ॥ ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः। परिदेवयमानास्ते सर्व प्लवगपुङ्गवाः ॥ २४॥ किष्किन्धा ह्यद्य शुन्याऽसीत्स्वगते वानराधिपे । उद्यानानि च शून्यानि पर्वताः काननानि च ।हते प्लवग शार्दूले निष्प्रभा वानराः कृताः ॥ २५ ॥ यस्य वेगेन महता काननानि वनानि च । पुष्पौघेणानुबध्यन्ते
करिष्यति तदद्य कः ॥२६॥ मवलम्बस्वेत्यर्थः ॥ २२॥ इतीति । विवृत्ताक्षः भ्रामितनेत्रः। विवृतैः प्रकाशितैः, अत एव भीमः । दशनैः दन्तैरुप लक्षितः । उत्क्रान्तजीवितः उद्गतप्राणः॥२३॥ तत इति । परिदेवयमानाः रुदन्त इत्यर्थः । पूवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियूथपाः यूथस्य नियोंढारः । वानराः वानर जातयः ॥२४॥ परिदेवनमेवाह-किष्किन्धेत्यादिना । शून्या शुन्यप्राया ॥ २५ ॥ यस्येति । वेगेन पराक्रमेण । काननानि अरण्यानि । वनानि जलानि, सरांसीत्यर्थः । पुष्पौषेण अनुबध्यन्ते सम्बध्यन्ते, सदा पुष्पितानि भवन्तीत्यर्थः । तत्पुष्पानुबन्धनम् । अद्य तु वालिमरणानन्तरकाले । अस्य सुग्रीवस्य अमित्रैर्गतं संसृष्टं पुरुष मा गच्छ, शत्रुभिश्च सह मा गच्छ । अस्य अमित्रानमित्रसम्बन्धिनश्च वर्जयेत्यर्थः॥२१॥ न चेति । अन्तरहरभव मध्यमभाव मवलम्बस्वेत्यर्थः । यद्वा उपदेश्य रहस्यमाह न चेति । अवसरज्ञानपुररसरं मध्यमभावमवलम्बस्वेत्यर्थः॥२२-२५॥ यस्येति । यस्य महता वेगेन काननानि निविदा परण्यानि, वनानि विरलारण्यानि पुष्पौधैः सह अनुबध्यन्ते अनुबद्धानि क्रियन्ते, तदद्य का करिष्यति ? लघुतरपुष्पौधेस्सह गुरुतरारण्यवनानां स्वानुगमन
For Private And Personal Use Only