SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir बा.रा.भू. यदा बनानि क्षुद्रारण्यानि । यस्मिन् वालिनि गच्छति सति तदूरुवेगेनाविशेषेण सर्वाणि वनानि पुष्पैः सहानगच्छन्तीत्यर्थः ॥ २६ ॥ येनेति ।.टी.कि.कां. गोलभस्य गोलभाख्यस्य । उपशाम्यति उपाशाम्यत् । भूते लट् । दंष्ट्राकरालवान् करालदंष्ट्रावान् । परनिपातः ॥२७-२९१ रामानु०-दंष्ट्राकरालवान् । स.२३ भावप्रधानो निर्देशः । दंष्ट्राभ्यां करालवान् ॥ २७.२९ ॥ हत इति । शर्म सुखम् । सिंहयुत इति । सिंहस्थानीयो रामः ॥ ३० ॥ ततस्विति । व्यसनाणव येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः । गोलभस्य महाबाहोर्दश वर्षाणि पञ्चच ॥ २७॥ नैव रात्रौ न दिवसे तयुद्धमुपशाम्यति । ततस्तु षोडशे वर्षे गोलभो विनिपातितः ॥२८॥ हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकराल वान् । सर्वाभयकरोऽस्मार्क कथमेष निपातितः ॥ २९ ॥ हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे । वनेचराः सिंहयुते महावने यथा हि गावो निहते गांपतौ ॥३०॥ ततस्तु तारा व्यसनार्णवाप्लुतामृतस्य भर्तुर्वदनं समीक्ष्य सा। जगाम भूमि परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता॥३१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२॥ ततः समुपजिघन्ती कपिराजस्य तन्मुखम् । पतिं लोकाच्युतं तारा मृतं वचनमब्रवीत् ॥३॥ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ॥२॥ आप्लुता मग्नेति यावत् ॥ ३१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२॥ VI अथ मरणानन्तरं ताराविलापत्रयोविंशे-ततः समुपजिघन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकारच्युतम् । स्वर्गतमित्यर्थः॥॥ शेष इति । दुःख. मिदानी को वा करिष्यतीत्यर्थः ॥ २६ ॥ गोलभस्य गोलभाख्यस्य । उपशाम्यति । भूते लट् ॥ २७ ॥ षोडशे षोडशतमे ॥ २८ ॥ तं हत्वेति । दंष्ट्राकरालवान करालदयावानित्यर्थः ।। २९-३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥ तत || इति । लोकाच्च्युतम् अस्माल्लोकाद्विवश्य लोकान्तरं प्राप्तमित्यर्थः । बन्धुजनाद्वियुक्तमिति वा ॥१॥शेष इति । दुःखं यथा तथा सुदुःखे सुतरां दुःखकरे ॥२॥३॥ | स०-आवने सम्परक्षके । नन्यादित्वाल्ल्युः । वालिनि हते सति अचराः जडप्रायास्सन्तः शर्म न लेमिरे । द्वितीपवनेचरशब्दो वानरपरः । गर्वापती गोपाले । अजुक्समासवादा पनिारयाख्यात इत्यादि रीत्या वा साधुरयं शब्दः ॥ ३० ॥ स-लोकात् देहात च्युतम् ॥ लोकश्रुतेति पाठे-भुता प्रसिद्धयर्थः ॥ १॥ वि०-उपलैः पाषाणः उपचिते व्यासे । सुदुःखे सुतरां दुःखकरे ॥ २ ॥ 23 LAT For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy