SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHAVASAPTATIKA लकोदयलंग्नपलविनिघ्ना स्त्रिशद्विभक्तं घुपरिस्थितं यत् । तत्सूर्यमुक्तं भवतीह हेयं नतस्य पौर्वस्य घटीपलेभ्यः ॥ ३८॥ ततो विशिष्टं हि पलात्मकं च तेभ्यो विशोध्यानि पलानि तानि । तत्पृष्टलग्नस्य पलानि यानि व्यतिक्रमेणापि च शोधितानि ॥ ३९ ॥ यावन्ति शुद्धयन्ति च पूर्ववत्तु शोध्यानि शेषं च खरामनिघ्नम् । अशुद्धलग्नस्य पलविभक्तं फलं त्वशुद्धादिमराशियुक्तम् ॥ ४० ।। तथायनांश रहितं विलग्नं मध्यं विलोमं मुनिभिनिरुक्तम् । इति पूर्वनते दशमभावसाधनम् । अथ पश्चिमनते दशमभावसाधनं यथा-- प्रत्यङ् नतं चेष्टमिव प्रकल्प्यं लंकोदयलंग्नवदेव साध्यम् ॥४१॥ इति पश्चिमनते वशमभावसाधनम् ।' - 38. -: LDI : लंकोदयि b: LDI : त्रिंशः द्विभक्तं LD2: अपरिस्थित C: LDI : हेय d: LD1 : पूर्वस्य LD2 : घटीपलेभ्य 39. a; LD2 : वशिष्ट 40. .: BORI : पूर्ववतु ab : BORI : पूर्ववत्तुशे ।। ध्यानि b: LD1 : खराम३०नियम् c: BORI : अश्रुलग्नस्य (.: BORI : तथायनाशे b: BORI : मुनिभिनिरुक्त K: LD2 omits qui c: BORI : प्रकल्प्य L: LD1 omits the line, For Private And Personal Use Only
SR No.020789
Book TitleSyadwad Muktawali
Original Sutra AuthorN/A
AuthorS A Upadhyay
PublisherBharatiya Vidya Bhavan
Publication Year1969
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy