SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रात्रर्गतं वापि दिनार्द्धयुक्तं यावनिशाद्धं हि नतं प्रतीच्याम् । शेपं च रात्रंदिवसार्द्धयुक्तं प्राच्यां नतं तावदुदाहरन्ति ॥३३॥ विंशच्च्युतं तन्नतमन्नते स्यात् ततोऽन्यथाप्रागपरप्रभेदात् । इत्युक्तरीत्या विबुधैविधेये नतोनते द्वे भवतस्त्विदानीम् ।। ३४ ।। इति नतोन्नतसाधनम् ।" अय नताभावे दशमसाधनम् । सूर्योदये सूर्य एव लग्नं ज्योतिर्विदो विदुः । मध्याह्नेऽपि नताभावे स एव दशमं मतम् ।। ३५ ।। एवं यत्रापि दशमं मध्यमध्यं प्रतिष्टि(प्ठि)तम् । ज्ञेयं सुधिया स्वविया नताभावेऽपि नित्यशः ।। ३६ ॥ पथ पूर्वनते दशमलग्नसाधनं यथा-- लंकोदयः पूर्वनते विलोम क्न(ऋणात्यलग्नं प्रवदन्ति विज्ञाः । स पूर्ववत्सायनसूर्य एव तद्भक्तमागा नियतं त एव ॥ ३७॥ 33. : LD2 : रात्रौर्गतं 34. b: BORI : मागपरप्रभेदात LD2 : प्रगपरप्रभेदात् ७ : LD2 : तन्नतमुन्नत c: LDI : विबुधीविधेया d: LDI : नतोन्नतो LDI : भक्तस्तदानी H: LD1 omits this line. LD2 : नतोन्नतसाधनं I: LD1 : नताभावदशमभावसाधनं 15..: LD2 : लग्ने LD2 : ज्योतिर्विदा : BORI : एवं ab: LD2 : मध्यंमध्य c: LD1 : सुधीया स्वधीया J: LD1 omits यथा 7. ४ : LD1 : लंकोदयि LD1 : पूर्वनता LD2 : विलोम c: LD1 : पूर्वत् d: LD2 : तद्भक्तभागा For Private And Personal Use Only
SR No.020789
Book TitleSyadwad Muktawali
Original Sutra AuthorN/A
AuthorS A Upadhyay
PublisherBharatiya Vidya Bhavan
Publication Year1969
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy