________________
Shri Mahav
a dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarri Gyanm
IX.33
मूत्रकृताङ्गं शीलाङ्कापायीयवचियुतं ॥५८॥
२ वैतालीयाध्य. उदेशः१
इत्यादि, 'धूत्वा' विधूय 'कुलियं' कडणकृतं कुड्यं 'लेपवत् सलेप, अयमत्रार्थ:-यथा कुव्वं गोमयादिलेपेन सलेपं जाघदृयमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्देहं 'कर्शयेत्' अपचितमांसशोणितं विदध्यात् , तदपचयाच्च कर्मणोऽप-12 चयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वक्षेन 'प्रवेदितः' कथित इति ॥ १४ ॥ किञ्चसउणी जहं पंसुइंडिया,विहुणिय धंसयई सियं रयं। एवं दविओवहाणवं,कम्म खवइ तवस्सिमाहणे॥१५॥ उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं।डहरा वुड्डा य पत्थए,अवि सुस्से ण यतं लभेज णो१६ । | 'शकुनिका' पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचितां सती अङ्गं 'विघूय' कम्पयित्वा तद्रजः 'सितम्' | अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भन्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्अनशनादिकं तपः तदस्यास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधः 'माहणत्ति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥१५॥ अनुकूलोपसर्गमाह-'उट्टियेत्यादि, अगारं| गृहं तदस नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपखिनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् 'उहरा' पुत्रनप्वादयः 'वृद्धाः पि-18
Deaeatioeseeeeeeee
॥५८॥
For Private And Personal