________________
Shri Mahavir Aradhana Kendra
esses
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
णवि ता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो । एवं सहिएहिं पासए, अणिहे से पुट्टे अहियासए १३ | धुणिया कुलियं व लेववं, किस ए देहमणासणा इह । अविहिंसामेव पवए, अणुधम्मो मुणिणा पवेदितो १४
परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीड्ये अपि सन्येऽपि 'प्राणि| न:' तथाविधास्तिर्यङ्मनुष्याः अस्मिल्लोके 'लुप्यन्ते' अतिदुःसहैर्दुः खैः परिताप्यन्ते तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफ| लमस्ति, यतः - ' क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः ॥ १ ॥' तदेवं क्लेशादिसहनं सद्विवेकिनां | संयमाभ्युपगमे सति गुणायैवेति, तथाहि - ' कार्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं | मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥ १ ॥ | एवं सहितो ज्ञानादिभिः स्वहितो वा आत्महितः सन् 'पश्येत्' कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदितं तथा निहन्यत इति निहः न निहोऽनिह: - क्रोधादिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् 'अधिसहेत ' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपः संयमे परीषहसहने वाऽनिगूहितबलवीर्यः शेषं पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया '
१ अधिकं पृथग्जनान् पश्यतीति चू.
For Private And Personal