SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. म. ७ प्रत्याख्यानविषयें उदकस्याभिप्रायः ७०५ एवमेव सति भाषायाः पराक्रमे विद्यमाने । भूतपददानेन शक्तिबलात् क्रियमाणं प्रत्याख्यानं सुप्रत्याख्यानं भवति अनतिचरितं भवति प्रतिज्ञा भङ्गोऽपि न भवति । विधस्थित जे ते कोहा वा लोहा वा परं पञ्चक्खावेति' ये ते पुरुषाः क्रोधाद्वा छोभाद्वा स्वाग्रहाद्वा भूतपदमन्तरेण परं प्रत्याख्यापयन्ति ते स्वकीयां प्रतिज्ञामतिक्रामन्ति । 'अयं पिणो उवर से णो णेयाउए भवई' अयमपि उपदेशो न नैयायिकोन न्यायसिद्धो भवतीति मन्मतानुसारेण तु भूतपदघटितमत्याख्यानं न्यायसिद्ध. मैत्र । 'अवियाई आउसो गोयमा ! तुमंषि एवं रोय' अपि च आयुष्मन् हे गौतम ! तुभ्यमध्येवं रोचते मदुक्तं किं भवते वा न रोचते युक्तियुक्तमहं कथयामि मद्भिरपि स्वीकर्तव्यम् । एवं सति प्रतिज्ञाभङ्गो न भवति प्राणिरक्षण 'सुव्यवस्थितमिति ॥ मु०६-७३ ।। मूलम् - सायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासीआउसंतो ! उदगा ! नो खलु अम्हे एयं रोयह, जे ते समणा वा माहणा वा एमाइक्खति जाव परूवेंति णो खलु ते समणा देने से किया अथवा कराया हुआ प्रत्याख्यान सुप्रत्याख्यान होता है । ऐसा करने से प्रतिज्ञा भंग का दोष भी नहीं होता है। ऐसी स्थिति में जो पुरुष क्रोध से, लोभ से अथवा अपने आग्रह से 'भूत' शब्द का प्रयोग किये बिना दूसरे का प्रत्याख्यान कराते हैं, वे अपनी प्रतिज्ञा को भंग करते हैं। ऐसा उपदेश न्याय युक्त नहीं है for 'भूत' पद जोडकर कराया हुआ प्रत्याख्यान ही न्याययुक्त है । हे आयुष्मन् गौतम ! क्या आपको यह रुचिकर नहीं है ? अर्थात् मैं युक्ति युक्त कह रहा हूं अतः आपको भी स्वीकार कर लेना चाहिए । ऐसा करने से प्राणियों की रक्षा के साथ प्रतिज्ञा की भी रक्षा होती है | ६ | લગાવી દેવા જોઈએ. ‘ભૂત' શબ્દ લગાવવાથી કરેલ અથવા કરાવેલ પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન થાય છે. એમ કરવાથી પ્રતિજ્ઞા ભંગ દોષ પણ લાગતે નથી. આવી સ્થિતિમાં જે પુરૂષ ક્રોધથી, લેાભથી, અથવા પેાતાના આગ્રહથી 'ભૂત' શબ્દના આગ્રહ કર્યો વિના બીજાને પ્રત્યાખ્યાન કરાવે છે. તેએ પેાતાની પ્રતિજ્ઞાનેા ભાગ કરે છે. આ પ્રમાણેને ઉપદેશ ન્યાયયુક્ત નથી. અલ્યું ‘ભૂત’ શબ્દને જોડીને કરવામાં આવેલ પ્રત્યાખ્યાન જ ન્યાયયુક્ત છે. હે આયુષ્મન્ ગૌતમ ! શુ' આપને તે ચેગ્ય લાગતુ' નથી? અર્થાત્ હુ યુક્તિયુક્ત કહી રહ્યો છું. તેથી આ કથન આપે પણ સ્વીકારવુ જોઇએ. આમ કરવાથી પ્રાણિ ચાની રક્ષાની સાથે પ્રતિજ્ઞાની રક્ષા પણ થાય છે. પાસૂ॰ ટ્રા सु० ८९ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy