SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०६ सूत्रकृतारने पाणिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खति खलु ते समणे वा समणोवासए वा, जेहिं वि अन्नेहिं जीवहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताण वि ते अब्भाइक्खंति, कस्स गं ते हेउं ? संसारिया खल्लु पाणा, ससा वि पाणा थावरत्ताए पञ्चायति थावरा वि पाणा तसत्ताए पञ्चायंति, तसकायाओ विष्पमुच्चमाणा थावरकायंसि उवव. जति थावरकायाओ विप्पमुचमाणा तसकायंसि उववजंति, तेसिं चणे तसकासि उववन्नाणं ठाणमेयं अघत्तंसू०७॥७॥ छाया-- साई भगवान् गौतमः उदकं पेढावपुत्रमेवमवादीत् । आयुष्मन् उदक! नो खलु अस्मभ्यम् एवं रोचते । ये ते श्रममा वा माहना वा एवमाख्यान्ति यावत् प्ररूपयन्ति नो खलु ते श्रमणा वा निग्रन्था वा भाषां भाषन्ते तेऽनु. तापिनी खलु भाषां भाषन्ते । अभ्याख्यान्ति खलु ते श्रमणान् वा श्रमणोपासकान वा येष्वपि अन्येषु जीवेषु प्राणेषु भूतेषु सत्त्वेषु संयमयन्ति तानपि ते अभ्याख्यान्ति । कस्य हेतोः ? सांसारिकाः खलु प्राणाः, वसा अपि प्राणाः स्थावरसाय प्रत्यायान्ति स्थावरा अपि प्राणाः सत्याय प्रात्यायान्ति सकायतो विप्र. मुच्यमानाः स्थावरकायेषूत्पद्यन्ते स्थावरकायतो विप्रमुच्यमानाः त्रसकायेत्पद्यन्ते, तेषां च खलु बमकायेष्त्पन्नानां स्थानमेतदघात्यम् ।।२० - ७४॥ टीका-'सवायं भगवं गोयमे' सबाद भगवान् गौतमः 'उदयं पेढालपुत्तं एवं वयासो' उदकं पेढालपुत्रमेवम वादोत, उदकस्य प्रत्याख्याने भूतपदसन्निविष्टवचनं श्रुत्वा वादपुरस्सरं वक्ष्यमाणवचनमुक्तवान् 'उसंतो उदगा नो 'सवायं भगवं गोयमे' इत्यादि । टीकार्थ-भगवान गौतम ने प्रत्याख्यान में 'भूत' पद को जोडने की उदक पेढालपुत्र की बात सुनकर वाद के साथ इस प्रकार कहाआयुष्मन् उदक ! आपका कथन हमें नहीं मचता है कि श्रमण और 'सवायं भगव' गोयमे' त्या ટીકાઈ–ભગવાન ગૌતમસ્વામીએ પ્રત્યાખ્યાનમાં ભૂત' પદને જવાની પિઢાલપુત્રની વાત સાંભળીને યુક્તિપૂર્વક આ પ્રમાણે કહ્યું- હે આયુષ્યન કુદક! For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy