SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Mo: सूत्रकृताङ्गसूक्रे टीका - उदकः पेढालपुत्रः स्वाभिमतं सुपत्याख्यानस्वरूपं दर्शयति पराकृत्य पराभिमतं शास्त्रसिद्धं च स्वपत्याख्यानम् । एवं पचकवताणं सुपच्यवखायं भवः' एवं खलु प्रत्याख्यायतां सुप्रत्याख्यातं भवति । परन्तु य एवं प्रत्याख्यानं करोति तस्य सुप्रयाख्यानं भवतीति । एवं छं पञ्चकखावेमाणं सुरचक्रखावियं भबई' एवं खलु प्रत्याख्यानं कारयति - तदीयं प्रत्याख्यानं सुप्रत्याख्यापितमिति । 'एवं ते परं पच्चखावे माणा गातियरंति सयं पड़गं' एवं प्रकारेण परं प्रत्याख्यापंचतो नातिचरन्ति-नातिक्रामन्ति स्वकीयां प्रतिज्ञामिति । स्वाभिमत प्रस्था स्यानप्रकारं दर्शयति । 'गणत्थ आमिओगेणं गाहावइचोरग्गहण विमोक्खणयाए' नान्यत्राभियोगेन गाथापतिचोर ग्रहण विमोक्षणतः 'तसभूएहिं पाणेहिं विहाय दंड' असभूतेषु प्राणेषु निहाय दण्डम्, तत्र अभूत् भवति भविष्यतीति भूतः जीव इत्यर्थः, प्रसपदोत्तरं भूतपदं निवेश्यम् तथा च- 'एवमेव सइ भासाए परकमे विज्जमाणे' Acharya Shri Kailassagarsuri Gyanmandir ' एवं हं पञ्चकताणं' इत्यादि । टीका - उदक पेढाल पुत्र अपने अभीष्ट प्रत्याख्यान के स्वरूप को कहते हैं । इस प्रकार से प्रत्याख्यान करने वालों का प्रत्याख्यान सुप्रत्याख्यान होता है और इस प्रकार से प्रत्याख्यान करने वालों का सुप्रत्याख्यान कराना कहलाता हैं । जो इस प्रकार प्रत्याख्यान कराते हैं, वे अपनी प्रतिज्ञा का उल्लंघन नहीं करते अब प्रत्याख्यान की वह विधि दिखलाते हैं - राजाभियोग को छोड़ कर गाथापति चोर विमो क्षण न्याय से सभूत अर्थात् वर्तमान काल में जो जीव त्रस पर्याय में है, उनकी हिंसा का त्याग है । अभिप्राय यह कि 'स' इस शब्द के आगे एक 'भूत' शब्द और लगा देना चाहिए । 'भूत' शब्द जोड 'एव' ह पञ्चसंताणं' रियाहि ટીક થ”—ઉડક પેઢાલપુત્ર પેાતાને ઇષ્ટ પ્રત્યાખ્યાનના સ્વરૂપને મનાવે છે. તે આ પ્રમાણે છે—પ્રત્યાખ્યાન કરવાવાળાએ નુ પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે. અને આવા પ્રકારથી પ્રત્યાખ્યાન કરવાવાળાએને સુપ્રત્યાખ્યાન કાવવુ તેમ કહેવાય છે. જેએ આવી રીતે પ્રત્યાખ્યાન કરાવે છે, તેએ પાતાની પ્રતિજ્ઞાનું ઉલ્લંધન કરતા નથી. હવે તે પ્રત્યાખ્યાનની વિધિ બતાવતાં કહે છે-રાજાભિયેગ-રાજાદ્વારા થયેલ વિઘ્નને છેાડીને ગાથાતિ ચારવિમેક્ષણુ ન્યાયથી ત્રસભૂત અર્થાત્ વમાન કાળમાં જે જીવે ન્નસ પર્યાયમાં રહેલા છે. તેની હિં`સાનેા ત્યાગ કરેલ છે. કહેવાના આશય એ છે કેસ આ શબ્દની આગળ એક ‘ભૂત' શબ્દ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy