SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समर्थ बोधिनी टीका प्र. अ. अ. १० समाधिस्वरूपनिरूपणम् १४९ , 1 टीका- 'संबुज्झमाणे' संबुद्धयमानः भावधर्मे श्रुतवारित्राख्यं भाव समाधिं वा संबुद्धयमानः विहितानुष्ठाने प्रवृत्ति कुर्वन् ' मतीमं' मतिमान् मननं मतिः सदसद्विवेक लक्षणा बुद्धि विद्यते यस्याऽसौ मतिमान् 'पात्रा उ' पापातुहिंसादिकर्मणः सकाशात् 'निवद्वज्जा' निवर्त्तयेत् अनर्थकारणतां पापस्य ज्ञात्वा - समीक्ष्य च धर्म संसारनिवर्त्तकं तदनु स्वात्मानं पापान्निवर्त्तयेत् । किञ्चाऽन्यत्'हिंसाई हिंसा मृतानि, हिंसा प्राणिनां प्राणव्यपरोपणं तादृश-हिंसाजनितानि यान्यशुभकर्माणि ज्ञानावरणीयादीनि तानि नरकनिगोदादियातना स्थानेषु । ' दुहाई दुःखानि - दुःखजनकानि भवन्ति । तथा - 'वेराणुबंधीणि' वैरानुबन्धीनि अनेकजन्मान्तरितैरपि मोचयितुमशक्यानि । एवम् ' महम्भयाणि महाभयानि - महद्भयं येभ्यस्तानीति, 'मत्ता' मत्वा विचार्य - मतिमान् पापान्निवर्त्तयेदिति । धर्मतत्वपरायणाः पापान्निवृति कुयुः । हिंसासमुद्भव टीकार्थ - - श्रुत चारित्र रूप भाव धर्म को अथवा भाव समाधि को जानता हुआ मोक्षाभिलाषी विहित अनुष्ठान में प्रवृत्ति करे। मेधावी अर्थात् सत् असत् का विवेक करने की विशिष्ट प्रज्ञा से सम्पन्न मुनि अपने आपको हिंसा आदि पाप से निवृत्त कर ले । पाप को अनर्थकारी जान कर और धर्म को संसार से छुड़ाने वाला समझ कर पाप से हट जावे। हिंसा अर्थात् प्राणियों के प्राणव्यपरोपण (घात) से उत्पन्न होने बाले ज्ञानावरणीय आदि कर्म नरक निगोद आदि यातनाओं के स्थानों में दुःख जनक होते हैं । वे जन्म जन्मान्तर में वैर की परम्परा बढाने वाले और महान् भय उत्पन्न करने वाले होते हैं । ऐसा मान कर मेधावी पाप से निवृत्त हो । ટીકા-શ્રુત ચારિત્ર રૂપ ધર્માંને અથવા ભાવસમાધિને જાણતા એવા માક્ષની ઈચ્છા વાળા પુરૂષે શાસ્ત્રમાં વિહિત-કહેલા અનુšાનમાં પ્રવૃત્તિ કરવી. અર્થાત્ સત્ અને અસત્તા વિવેક કરવાવાળી વિશેષ પ્રકારની પ્રજ્ઞાથી યુક્ત સુતિ પોતાને હિંસા વિગેરે પાપથી નિવૃત્ત કરે. પાપને અનનું મૂળ સમજીને અને ધર્મને સ સારથી છેડાવવા વાળા સમજીને પાપથી દૂર રહે. હિંસા અર્થાત્ પ્રાણિયાના પ્રાણવ્યપરાપણું (ધાત) થી ઉત્પન્ન થવાવાળા જ્ઞાનાવરણીય વિગેરે કમ નરક નિગેાદ વિગેરે યાતનાઓના સ્થાનામાં દુઃખ જનક હોય છે તેઆ જન્મ જન્માન્તરમાં વેરની પરંપરા વધારવા વાળા અને મહુ!ન્ ભય ઉત્પન્ન કરવાવાળા હાય છે, તેમ સમજીને મેધાવી-ડાહ્યા માણસે પાપથી નિવૃત્ત થવુ. For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy